SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir *HENSIDHHIANIMAnires नंदी टी पूरितमितिकोऽर्थः यदा व्यंजनं द्रव्यमभिग्टह्यते तदा परितमिति प्रभतीकृतं खप्रमाणमातं स्वाव्यक्ती समर्थीलतमित्यर्थ यदातव्य जनद्वयोरपि सम्बन्धो म्टह्यते तदा पूरितमिति किमुक्त भवतितावान् सम्बन्धोभूत वावतिसति ते शब्दादि पुङ्गलागृहणमागच्छन्ति माह च चूर्णिकृत् यदा पुग्गलदव्वावंजणं तया पूरयति पभूधानेपुग्गलदबाजावाखप्रमाणं मानीता सविसब पडिबोहसमत्वाजायाइत्यादिः जायाउवगरशिंदिव बंजईतया पुरियंति क उच्यते जाहेतेहिं पोग्गलेस्तिदबिंदिवं चावत भरिय वापितं तथा पूरिवन्ति भन्नजया उभव सम्बन्धोवंजणं तया परिवन्ति कहं उच्यते दबिंदिया पोग्गला सिट्टाहित्तिहोहौसे उदगविंदुजेणंतं मल्लगंभरिहित्तिहोहीसे उदगबिंदुजेणंतं मल्लगंपवाहेहित्तिएवामेव पक्विपमा णेहिपक्विप्ममाणेहिं अणतेहिं पुग्गलेहिं जाहेतं वंजणंपूरियंहो इताहेहुतिकरे इनोचवणंजाणद् केविएससद्दावेद तबोई हं पविसइतबोजाण अमुगएससहाइ तत्रोअवार्थपविसद् तोसेउवगयंहवा तोणंधारणं पविसइतयो * मे तेसरावलामांहिउ० पाणिनाविंदुमुकतार जे जितं तेम सराबलोभौना पछठा जेउदगवि. नेसरावला मांठिाहरे तेपाणीठाचरतो हो हुए भाषा के तेल पाणीना बिदबाठाहरतां जाइ तिबारे जे पांणी करीने त० लेजेम सराबलो भ० भरालो नेस्यूडू तिबारे पछी से तेउ० पाणीना किंवा जे तेम० सरावलोभनोदू तिवारेप० तेमांचिथापौवही निकले एक इमोक्त प्रकारि एव० मानाप्रकार 50 प्रखेपतार पो जेपुदगले कही N0 तेवनं तेपो पुदगले करीने तेणानभरा जा तेजिवारे ब० व्यंजनक पुडुला करौंने पु० कान पुराणाहोइता तिवारतेसुतो पुरुष मकरीनेड कारोदी इडकारो करेनो० पिणजाणे नही जेके केडवोए० एस० शब्दके कुपए गन्दकरत० तिवारपछे विचारणामेपेसे त तिवारे 張鼎器梁器器器器光點點講罪米諾岩器米器器器器器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy