________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी 治器器黑黑黑黑黑黑黑黑黑器器鼎梁器器器罪業 रस्थापि भूतस्वभावतया भूतवाचकत्वस्यैवोपपत्ते वारकत्वस्य अथान्यदेवभूतातिरिक्त किञ्चित्तदतीवासमीचीनं भूतातिरिक्ताभ्यपगमे च त्वार्येच पृथि व्यादीनि भूतानितवमिति तत्वसंख्याव्याघातप्रसङ्गात् पपिचेदं चैतन्यं प्रत्येकं वा भूतानां धर्म: समुदायस्व वा न तावतात्येक मनुषलम्मात् न हि प्रतिपरि माणु संवेदनमुपलभ्यते यदि च प्रतिपरमाणु भवेत्ता पुरुषसत्वचैतन्यदृन्दमिव परस्परं विभिन्नस्वभावमिति नैकरूपं भवेत् पय चैकरूपमुपलभ्यते अहं पश्यामि अई करोमीत्येवं सकल गरीराधिष्ठात्र करूपतयानुभवात् अथ समुदायस्य धर्मस्तदप्यसत्प्रत्येकमभावात् प्रत्य के हि यदि सत्तत्समुदायेपि न भवति यथा रेणषु तैखं स्था देता द्यांगेषु प्रत्येक मदयकिरदृष्टापि समुदाये भवता दृश्यते तहचैतन्यमपि भविष्यति को दोषस्त दयुक्तं प्रत्ये कमपि मद्यांगेषु मदशक्त्यनुयायि माधुर्यादिगुणदर्शनात्तथा हि हग्य ते माधुर्यमिक्षुरसे धातकीपुष्य षु च मनाकविकलतोत्पादकतेत्यादि नचवं चैत न्य सामान्यतोपि भूतेषु * प्रत्ये कमुपलभ्यते ततः कथं समुदाये तद्भवितुमईति मा प्रापत् सर्वस्य सर्वत्र भावप्रसत्यातिप्रसङ्गः किश्चयदि चैतन्यं धमत्वेन प्रतिपन्न ततोऽवश्यमस्यानु रूपो धर्मो प्रतिपत्तव्यः भानुरूप्याभावे जलकाठिन्ययोरिव धर्म धर्मिभावानुपपत्तेः नच भतान्यनुरूपो धर्मी वैल क्षण्यात्तथा हि चैतन्य वोधस्वरूपममतंच भतानिच तहिलक्षणानि तत्कथमेषां परस्परं धर्मधर्मिभावः नापि चैतन्यमिदं भूतानां कार्यमत्यन्त लक्षण्यादेव कार्यकारणभावस्थाप्ययोगात् उक्तंच FEE काठिन्याबोधरूपाणि भूतान्यध्यक्षसिहित: चेतनाच न तद्रपा सा कथं तत्फलं भवेत् अपिच यदि भूतकार्य चेतना तर्हि किं न सकलमपि जगत्प्राणिमयं भवति परिणतविशेषसहावाभावादिति चेचन सोपिपरिणति विशेषसहाब: सर्ववापि कम्याच भवति सोपिक्ति भूतमात्र निमित्तक एव ततः कर्ष तथापि / कचित्कदाचिद्भावः अन्यच्च स किं रूपः परिचितविशेष इति वाच्यं कठिनत्वादिरूप इति चेत्तथा हि काष्ठादिषु दृश्यन्ते घुशादिजंत बोः जायमाना सतो यत्र कठिनत्वादि विशेषस्तत्प्राणिमयं न शेष इति तदष्य सत्यभिचारदशनात्तथा विशिष्ट पि कठिनत्वादिविशेषे कचिदन्ति कचिच कचिच्च 张继器柴柴柴柴柴米紫紫米諾諾米諾諾深蒂諾諾諾言 For Private and Personal Use Only