________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 端米諾諾米諾諾諾諾諾諾諾諾器諾諾諾器紫米紫米業 * कठिनत्वादिविशेषमंतरेणापि संखेदजा नभसि च समूच्छिमा जान्ति किश्च समानयोनिका अपि विचित्र वर्णसंस्थाना दृश्यन्ते प्राणिनः तथा हि गोमयाद्य कयोनि सम्भविनोपि केचिन्नीलतनवोऽपरे पौतकाया अन्य विचित्रवर्णाः संस्थानमध्ये तेषां परस्परं विभिन्न मेव तद्यदि भूतमात्रनिमित्त * चैतन्य तत एकयोनिका: सर्वेष्य क वर्णसंस्थाना भवेयुन च भवन्ति तस्मादात्मान एव तत्तत्कर्मवशात् तथोत्पद्यन्त इति प्रतिपक्तव्य स्थादेतत्तदा गच्छन् गच्छन्धानात्मो पलभ्यते केवलं देहे मति संवेदनमुपलभ्यते देहाभावे च भयावस्थायां न तस्मान्नास्यामा किन्तु संवेदनमान मेवैकमसि तञ्च देछ कार्य देहे एव च समाश्रितं कुद्य चित्रवत् न चित्रं कुद्यविरहितमवतिष्ठति नापि कुद्यांतरं संक्रामति नागतं वा कुद्यांतरात् किंतु कुद्य एव उत्पन्न कुछ * एव च विलीयते एवं संवेदनमपि तदप्यसत् अात्मा हि स्वरूपेणामतः अांतरमपि शरीरमति सूक्ष्मत्वान्न चनविषयस्तदुक्त अन्तराभव देहोपि इच्छात्वान्नोपलभ्यते नि:कामन् प्रविशन्त्रात्मानाभावोनी क्षणादपि तत आंतरशरीरयुक्तोप्यात्मा श्रागच्छन् गच्छन् वा नोपलभ्यते लिङ्गतसपलभ्यते एव तथा हि कमेरपि जतोस्तत्कालोत्पवस्याप्यस्ति निजशरीरविषयः प्रतिबन्धः उपघातकमुपभ्य पलायनदर्शनात् यश्च यविषयः प्रतिबन्धः सहिषयपरिशीलनाभ्यासपूर्वक: तथा दर्शनान्न खल्वत्यन्ता परिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते ततो जन्मादोशरीरा ग्रहः शरोरपरिशीलनाभ्यासनितसंस्का रनिबन्धन इति सिद्धमात्मनो जन्मान्तरादागमनं उक्तञ्च शरीराग्रहरूपस्य चेतसः संभवो यदा जन्मादौ देहिनां दृष्टः किं न जन्मान्तरागति: प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते नैष दोषोऽनुमेयविषये प्रत्यक्षतरनभ्यपगमात् परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवर्तनमियते ततः कथं स एव दोषः आइ च अनुमे येति नाथ चमिति कवाव दुष्टता अध्यक्षस्थानुमानस्य विषये विषयो नहि 1 अथ तज्जाता येत्यप्रेपिचर त्तिमन्तरेण कथमनुमानमुदयितुमुत्महते न खलु यस्यासिविषयाप्रत्यवत्तिर्महानसेपि नासीत्तस्यान्यन क्षितिधरादौ धूमामध्वजानुमानं तदप्ययुक्त 站新業器狀柴柴器器器業諾器樂米諾雅雅器器器蒸課業課業業業 For Private and Personal Use Only