________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. INMEIKHEKKININMEHEWWWMEWAKMEN. मवापि तज्जातौबे प्रत्यञ्चत्तिभावात्तया ह्याग्रहोन्यत्र परि शौचनाभ्यासप्रवृत्त: प्रत्यक्षत एवोपलब्धस्तदुपष्टम्मे नेहाष्यमानं प्रवत ते उक्तंच आग्रहस्तावदभ्यासत प्रवृत्तउपलभ्यते अन्यत्राऽध्यक्षतः साचात्ततो देहेनुमान किं 1 वोषि चित्र दृष्टान्तः प्रागुपन्यस्त: सोप्ययुक्तो विषम्यात तथाहि चित्रमचेतनं गमनस्वभावरहितं च मामा च चेतनः कर्मवथानत्यागती च कुरुते ततः कथं दृष्टांतदाटीतिकयो: साम्य ततो यथा कश्चिद्दे वदत्तो विवचिते ग्रामे कति पदिनानि सही भूत्वा ग्रामान्तरे टहन्तिरमास्थायावतिष्ठते तहदामापि विवचिते भवे दे परिहाय भवांतरे देहांतरमारचण्यावतिष्ठते यच्चोतं तच्च संवेदनं देहकार्यमिति तत्र चाक्षुषादिकं संवेदनं देहाश्रितमपि कथंचिद्भवतु चक्षुरादीन्द्रियहारेण तस्यो त्यत्तिसम्भवात् यत्त मानसं तत्कथं नहि तहहकार्य घटते युक्त्यवोगात्तथा हि तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाहा समुत्पद्यत: अनिन्द्रियरूपाला केशे नणादिलक्षणात् तत्वन तावदाद्यः पक्षः इंद्रिवरूपात्तत्मत्ताविन्द्रिवबुद्धिवहर्त मानार्थ ग्रहणप्रसक्त : इन्द्रियं हि वार्त मानिक एवार्थे व्याप्रियते ततस्तत् सामर्थ्यादुपजायमानं मानसमपि ज्ञानमिन्द्रियवानमित्र वर्तमानार्थ ग्रहणपर्ववसित सत्ताकमेव भवेत् अथ यदा चक्षुरूपविषये व्याप्रियते तदा रूपविज्ञानमुत्पादयति नशेषकालं ततस्तत् रूपविज्ञानं वर्तमानार्थविषवं वर्तमानेए वार्थे चक्षुषो व्यापारात् रूपविषयचाहत्यभावे च मनोज्ञानं ततो न तत् प्रतिनियतकालविषयएवं शेषेष्वपी न्द्रियेषु वाच्य ततः कथमिव मनो ज्ञानस्य वर्तमानार्थग्रहणप्रसक्ति: तदसाधीयोयत इन्द्रियाथितं तदुच्यते यदिन्द्रियव्यापारमनुसृत्योपजायते इन्द्रियाणां च व्यापारः प्रतिनियते एव वार्तमानिके स्वस्खविधये ततो मनोज्ञानमपि यदि इन्द्रियव्यापारा श्रितं तत ऐन्द्रिवज्ञानमिव वार्तमानिकार्थग्राहकमेव भवेदन्यथा इन्ट्रियावितमेव तन्त्र स्थात् उक्तञ्च पक्षमारमात्रित्व भवदच्चज मियते तद्यापारो न तवेति कथमच भवं भवेत् अथानिन्द्रियरूपादिति पञ्चस्तदप्ययुक्त तस्याचेतनत्वात् नत्व चेतनत्वादिति कोर्थः यदि इन्द्रियविज्ञानविरहादिति तदिष्यतएव यदि नामेन्द्रियविज्ञानं ततो न भवति मनोज्ञानं 端業器张諾謝謝罪諜諜諜諜张器端能张张张张盖米米 For Private and Personal Use Only