SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 而諾洲器装點點點點點點點光點那罷米諾羅開器端 परिवेष्टितस्थापि नैकांतन चैतन्यमात्र स्थाप्यभावो भवति यतो यात्मवंजघन्यं तन्मतिथुतात्मकमतः सिहोऽक्षरस्थानन्ततमोभागोमियोपाटिसमाथाच मतिमति मानस्य श्रुतमानस्यवानादिभावः प्रतिपद्यमानोनविरुध्यतेतिस्थितं तमित्यादि तदेतत्मादिपर्यवसितंचनाद्यपर्यवभितश्चमेकिंतमित्यादिषय किंतजमिकंदहा दिमध्यावसानेषु किंचि हिशेषतो भयोभय स्तस्यैव सबस्योच्चारणंगमसूत्रादौ मुर्यमे पाउमंतेगण भगवयाएवमख्यायं इचखल इत्यादि एवमध्यावसानयोरपि यथ सम्भवं द्रष्टव्यं गमाघस्य विद्यं तेडूमिकं ततोनेकखरादिति मत्वर्थीबडूकप्रत्ययः उक्तं चचूौँ आईमक वसावा किंचिबिसेसजुतं दुम्माइसयगासो तमे # वडिज्जमाणं गमियभन्न इति तच्चगमिक प्रायोदृष्टिवाद: गमिदं दिट्ठीवाउ तविपरीतमगिकं तच्च प्रायाचारादिकालिकं श्रुतमसदृशपाठात्मक त्वात् तथाचाह अगमियंकालियं मेत्तमित्यादि तदेतत्गमिकमगमिकं च तंसमासल इत्यादि तत्गमिकमगमिकमथवा तत्मामान्यत: 7 तमईदुपदेशानुसा रिसमासतः संक्षण विविध प्रक्षप्त तद्यथा अाविष्टमंग बाह्यच अनाहन नु पूर्वमेव चतुर्दश भेदो देशाधिकारे अंगप्रविष्टमंग बाह्यचेत्युपन्य तरिक ____ यसैतंगमिय सेतंअगमियंअहवातंसमासोदविहंपणतंतंजहाअंगपविढंचगंगवाहिरंचसेकिंतंगगहिरंगवाहिर ककही ये से तेए अ आदिनयिम अंतनयी तेमाटे जेअनादिकापर्यवसिकाहीये मे तेकेहयोग गमिकतेला चादिकमध्येछे इलालगसरीयोमालोचवो गाथातथा काव्यचाल्या जादू तेग मिककहीये तेगोतम जेदिहाष्टिबाद १२९अंगत पूर्वादिकजाणवोचगमिक का पाचारांगादिक कालिकहतेमध्ये गाथावासिक हुइ मे ते त०ए गगमिक तेत ए स०अगमिक 12 प०अथवा ततेहना स समुचव दुबेभेद पपस्या तेको के यं अंगमध्ये तिहां छेते आचारांगादिकवार अंगजिमभाव अ.अनंगते मंगवाहिररह्याचे तेउपांगादिक तेश्चंगनो उपम्यान सयोडाले तेभणीगहिलीउपकप हेछ तेकि भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy