________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir COM 鼎諾諾器溫器諾米諾諾諾那张器樂器器諾諾諾諾器樂器樂 मर्थ भूयस्तत्समासत इत्याापन्यासेन तदेवोदिश्यते इति उच्यते इह सर्वश्रुतभेदा अंगानंग प्रविष्टरूपे भेदहय एवान्तभवति तत एतदथख्यापनार्थ भूयोण हे शनाभिधानं चथवा अंगानंग प्रविष्ट मईदुपदेशानुसारित: प्रधान्यख्यापनार्थं भूयोपि तस्योद्देशनाभिवानमित्यदोष तत्वांगप्रविष्टमिति इह पुरुषस्य ह.दय अंगानि भवन्ति तद्यथा द्वौ पादौ हे जंघे हे अरुणी हे गात्रा द्वौ बाइग्रीवा शिरश्च एवं श्रुतरूपस्यापि परमपुरुषस्याचारादीनि हादश अंगानिक्रमेण वेदितव्यानि तथाचोक्तं पायदुर्ग जंघोरूगायदुवं दोय बायगीवासिरं च पुरिमो वा रस अङ्गोमयविसिहो श्रुतपुरुषस्यांगेषु प्रविष्टमङ्गभाषेन व्यवस्थितमि त्यर्थः यत्पुनरेतस्यैव हादशांगात्मकस्य श्रुतपुरुषस्य व्यतिरेकेणस्थितमङ्गाबाह्यत्वेन व्यवस्थितं तदनप्रविष्ट अथवा यहणधर देवकृतं तदङ्गप्रविष्ट मूलभूत मित्यर्थः गणावरदेवाहि मूलभूतमाचारादिकं श्रुतमुपचयन्ति तेषामेव सर्वोत्कृष्टयुतलब्धिसम्पन्नतया तद्रचयितमीशत्वावशेषाणां ततसात्कृतं सूत्र मूलभूतमिहांग प्रविष्टमुच्यते यत्पुन: शेषैः श्रुतस्थविरैस्तदेकदेशमुपजीव्यविरचितं तदनङ्गप्रविष्ट अथवा यत्सर्वदेव नियतमाचारादिक श्रुतं तदङ्गाविष्ट तथाह्याकारादिकं श्रुतं सर्वेषु क्षेत्रेषु सवकालं चार्थ क्रमं वाधिकृत्यएवमेव व्यवस्थितं. ततस्तदङ्ग प्रविष्टमुच्य ते अंगप्रविष्टमङ्गभूतं मूलभूतमित्यर्थः शेषन्तु यत्व तं तदनियतमतस्तदनङ्गप्रविष्टमुच्यते उक्त च गणहरकथमङ्गकयं जंकययेरेहिं वाहिरं तन्तुनियतंचंगपविहँ अणियवसुतवाहिरं भणियं तबाल्पवक्त दुविहं पणतंतंजहानावस्मयचत्रावस्मयवरितंच सेकिंतं श्रावस्मयं श्रावस्मय छविहं पणतंतंजहासामाइयचउवौस * कुण अ०मनंगयो प्रविष्ट अभंगवाहिलाना दुवेभेदं प परुथा तेकहेले पापावश्यक अथवा पाण्यावस्यकपति रेकते शिष्यपूख्यो जेएवेज भेदमा हिमपावेतो जयाकांकह्या तेगुम उत्तरको विशेषमतिज्ञाननिर्मलो थावा भणी कह्याच तेमाटे वली कहेछे अंगप्रविष्ट तीर्थकरगणधरना 居聚苯業業叢叢叢素蓋著蓋装器兼差業業帶鬆糕影業器: सूब भाषा For Private and Personal Use Only