SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी ठी. 3 諾柴柴米將洪業器諾米紫米諾諾諾器端諾諾器翡諾諾諾器 नि ते स कथञ्चिदर्थान्तरं शक्तिरमते कथंचिह्न दश्च सत्यामपि तस्यामांतरनि तौ द्रव्यादिनोपकरणस्य विधातमम्भवात् तथाहि सत्यामपि * कदम्बपुष्याद्याकृति रूपायामान्तरनिहत्तावति कठोरतरषनगर्जितादिना शक्त्य पधाते सति न परिच्छत्तमौथते गंतवः शब्दादिकमिति भावेन्ट्रियमपि *विधालधिरूपयोगच तत्र लबिश्रो द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणचयोपथम: उपयोग: स्वस्थ विषये लब्धिरूपेंद्रियानुसारेणात्मनो व्यापारः * दूह च हिविधमपि द्रव्यभावरूपमिन्द्रियं ग्टहाने एक तरस्याप्यभावे इंद्रियप्रत्यक्षत्वानुपपत्तेः तव द्रियस्य प्रत्यच्च दिय प्रत्यक्षं नोइंद्रिय प्रत्यक्षं यत् * इन्द्रियप्रत्य नभवति नोयदः सर्वनिषेधवाची तेन मनसोपि कचिदिन्द्रियत्वाभ्य पगमानदाश्रितं ज्ञानप्रत्यक्षं नमवतीतिसिद्ध सेकितमित्यादि अकिंत द्विंद्रिय प्रत्यक्षं इन्द्रियप्रत्यक्षं पञ्चविध प्रसप्त तद्यथा श्रोत्रंदिय प्रत्यक्षमित्यादि तत्र श्रीव न्द्रियस्य प्रत्यक्षं श्रोबेन्द्रियप्रत्यक्षं श्रोत्रे न्द्रियनिमित्ती कृत्य यदुत्पन्नज्ञानं तत् धोत्रे न्द्रियप्रत्यक्षमिति भावः एवं शेषेष्यपि भावनीयं एतच्च व्यवहारत उच्यते न परमार्थ तदत्यनंतरमेव प्रागुक्तं आच स्पर्शन रमन धागचनः यो द्रियाणीति कमः पय मेवच समीचीन: पूर्वपर्वलाभएवोत्तरोकार लाभसम्भवात्ततः किमर्थमुक्तकमोपन्यासः कृत उच्यते अस्तिपूर्वानुपूर्वी कम: यदुत: अस्तिपूर्वानुपूर्वीति न्यायप्रदर्शनार्थ अपिच शेषंद्रियापेक्षयाथोवेद्रियं तत् श्रोत्रे न्द्रियस्य यत्प्रत्यक्षं न शेन्द्रिय प्रत्यक्षा चक्खि दिय पञ्चक्वं पाणिंदिय पचक्व३ जिभ्भि दिय पञ्चक्वं 4 फासिंदिय पच्चक्व५ सेत्त दिय पञ्चक्व सकिंतं ते देखेवारूपधा० घाण द्रोतेनासिकाई करी प्रत्यक्षवस्तु दुगंधसुगंधरुपवास प्रत्यक्षप्रमाण जाग र०रसनेंद्रियादिक करीने खादभाव 50 प्रत्यक्षप्रमाण जाणे 4 फापरसइंद्री तेकायाप्रमुखकरी प्रत्यक्ष अंगफरणादिकरी जाणे से० तेएचवा इं इंद्रीप्रत्यक्षमा 5 भेदकया / हिवे नोईद्रीयनी पुलासे 器端業器業器米米粥業器非業諜米米米諾諾米米米 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy