________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 448 WIN******HEMEHEKNEXHXHHENERNEY 1 ततइत्यंभूतो ज्ञानौं विवेकपूतात्मा परहितकरणकरसिको वादमपि परेषामुपकारार्थमाधत्ते न यथाकथञ्चिततमपि च वादं वादिनरपति परीक्ष्यकेषु निपुणवुद्धिषु मध्यस्थेषु सत्म विधत्त नान्येषु तीर्थंकरगणधरैरनुज्ञानात् उक्तञ्च वादाविवाहूनरबदू परित्वगनणे सुनिउणबुड्डौस मज्जत्येस्य विडियाउम्म गाणं अणुमाउ 1 ततएवं स्थिते कयंत नामचित्तकालुष्यभावा यहयात्तीवतीव्रतरकर्मबंधयोगतो दीर्घदीर्घतर संसारप्रवृत्ति: संभवात् केवलं वादिनरप तिपरीक्षकाणामन्नानापगमतः सम्यग्ज्ञानोन्मीलनं जायते तथाच महदुपकारिज्ञानमिति तदेवश्रेयः यत्पनरुच्यते तौबाध्यवसायनिष्यन्त्रः कमबन्धोदा रणविपाका भवतीति तदभ्युपगम्यते एव नच तीवाध्यवसायो ज्ञाननिबन्धनोऽज्ञानिनापि तस्य दर्शनात् केवल ज्ञानेमति यदि कश्चित् कर्म दोषतो कार्येपि प्रवृत्तिरूपजायते तथापि ज्ञानवशत: प्रतिक्षणं संवेगमावतो न तीवपरिणामो भवति तथाहि यथाकश्चित् पुरुषो राजादिदुष्टनियोगतो विष मित्र मन्त्र जानानोपिभयभीति मानसो भुक्ने तथा सम्यग्ज्ञान्यपि कथंचित्कर्म दोषतोऽकार्यमाचरन्नपि संसारदुःश्वभयभीतमानसः समाचरति ननिः शङ्ग संसारभयभीतता च संवेग उच्यतेततः संवेगवयान तीवः परिणामो भवति उक्तंच जाणतापिमुखाणं पवत्तमायोविवाह एजइउ नउयवो ना णीपवत्तमाणो विसंविग्गो 1 जंसंवेगपहाणो अच्चतमुहोयहोइ परिणाम पावनिव्वतायपरानेयं प्रमाणिणोउभयं ततो यदुक्तमज्ञानमेव मुमुक्षणा मुक्तिपथप्रवृत्त ना भ्युपगन्तव्यं न चानमिति तत्त षांमूढमनस्कतासूचकमवगन्तव्यं यदप्य क्तं भवेत् युक्तो चानस्थाभ्युपगमा यदिज्ञानस्य निश्चयः कर्तु पार्यते इत्यादि तदपि वालिशल्पितं यतो यद्यपि सर्वेपि दर्थनिन: परस्परं भिन्त्रमेव ज्ञान प्रतिपन्नास्तथापि यहचो दृष्टेटा वाधितं पूर्वापराव्याहतंच तत्मम्यद्रपमवसेयं तादृग्भूतं च बचे। भगवत्प्रणीतमेवेति तदेतत् प्रमाणं न शेषमिति यदप्य त मुगतादयापि सौगतादिभिः सर्वचा इथं ते इत्यादितद प्यसत् दृष्टेष्टबाधित वचनतया सुगतादीनामसर्वज्ञत्वात् यथा च दृष्टेष्टबाधित वचनतासु गतादीनां तथाप्रागेव सर्वप्रसिद्धी लेयतो दर्शिता ततो भगवानेष KENEWHENNEKHENENEHENEVENENEWHENANENENEWHENEMI For Private and Personal Use Only