________________ Shri Mahavir Jan Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun yanmandie * टी० सर्वचः उक्तश्च सम्बन्ध विहाणं मिव दिह डावाहिया (उवयणाच सव्व सम होई जिणासेसासचे चमचम् / एतेन यदुक्त भवतु वा बईमानखामी * सर्वज्ञस्तथापि तस्य सतोयमाचारादिक उपदेशइति कथं प्रतीयते इति तदपि दूरापास' अन्यस्येत्यभूत हटेटावाधितवचन प्रवृत्तिरसम्भवात् * यदप्य तं भव वेषापि निखयो यथावमाचारादिक उपदेशो बईमानस्वामिन इति तथापि तस्योपदेशस्यायमर्थानान्य इति न शक्यं प्रत्यतु मित्यादि तदप्य त भगवान् हि वीतरागसता न विप्रतारयति विप्रतारण हेतुरागादिदोषगणा सम्मवात् तथा सर्व जत्व न विपरीतं सम्यग्वार्थमवत् Hध्यमानं शिष्य' जानाति ततो यदि विपरीतमर्थमवयुध्यते श्रोता तर्षि निवारयेत् न च निवारयति न च विप्रतारयति करोति च देगना सतकृत्योपि तीर्थकरनामकर्मोदयात् ततो भायते एष एवास्योपदेशस्थार्थ इत्युक्तं च नाएवितदुवएसे एसोवत्योमउत्तिसे एवं भज्जदूपत्तमा जननिवारेइतकचेव 1 * अन्वयपवनं तनिवारई नियतउपवंचे जम्हासवीयरागोकहणे पुणकारकम्मर एवं च भगवद्विवक्षायाः परोक्षत्वेपि सम्यगुपदेशस्वार्थनिश्चये जाते यदुक्त गोतमादिरपि छमस्थ इत्यादि तदप्यमारमवमेयं छमस्थ स्याप्य क्तप्रकरणे भगवदुपदेगार्थनिश्चयोपपत्तेः तथाचित्रार्था अपि शब्दाभगवति च समयि तास्तच प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रतिपादिताः ततो न कश्चिद्दोषः तत्तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः भगवतापि च तथा तथार्थावगमे प्रतिषेधाकरणादिति एवं च तदानौं गोतमादिना सम्यगुपदेशाय च गतावाचार्यपरंपरात इदानीमपि तदर्थावगमो भवति भवाचार्य परं *परा नप्रमरणं पविपरीतार्थ व्याख्यात्टत्वेन तस्याः प्रामाण्यस्यापाक मशक्यत्वात् अपिच भगवदर्शनमपि किमागममूलमनागममूलवा यद्यागममूल ताई * कथमाचार्यपरंपरामन्तरेणागमार्थस्थायवोहमशक्यत्वात् अथानागममूलं ताई न प्रमाण मुन्मत्तकविरचितदर्शनषत् पथ यद्यपि भागममलं तथापि युक्त्य प पञ्चमिति तत्वासमाधीयते महोदुरंतः स्वदर्शनानुरागोथएवमपि पूर्वापरविरुईभाषवति अथवा भूषणमेत दज्ञानपक्षाभ्युपगमस्थ यदित्वं पूर्वांपरविरुड्वार्थ पूस 器黑米諾米米米諾諾端端端狀諾諾諾諾諾點半 器器米樂器学器带张张諾點點张张张麗諾器来黑 For Private and Personal Use Only