________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 都能器器諜器澤器茶器米黑米紫諾柴深諾珠業器業業 भाषणं कथं पूर्वापरविरुड्वार्थ भाषितेतिचेत् उच्यते युक्तयोहि ज्ञान मूलाभवतांवा नानाभ्य पगमस्ततः कथंता सूवघटते इति पूर्वापर विरूवार्थ भाषितेति यत्किचिदेतत् येपि च विनयप्रतिपत्ति लक्षणास्त पि मोहान्मुक्ति पथ परिभ्रष्टावेदितव्याः तथाहि विनयो नाम मुक्त्यंगयोमुक्ति पथानुकूलोनशेषः मुक्तिपथश्च ज्ञान दर्शन चारित्राणिमोक्षमार्ग इति वचनात् ततो ज्ञानादीनां जानाद्याधाराणां च बहुश्रुतादि पुरुषाणांयो विनयोज्ञानादि वहुमान प्रतिपत्ति *लक्षणः स सानादि संपदृष्टिहेत त्वेन परंपरयामुक्तांगमुपजायते यस्तु सरपत्यादिषु नियमात्मसार हेतः यत: सरनपत्यादिषु विनयोविधीयमानः सुरनृपत्यादि भाव विषयं बहुमानमापादयति अन्यथा विनयकरणाप्रत्तेः सुरनरनृपत्यादिभावश्च भोगप्रधानस्तहडमाने भोगबहुमानमेवकृतं परमार्थ तो भवतीति दीर्घसंसारपथप्रहत्ते: येपि च यतिविनयवादिनस्तेपि यदिसाचाहिनयमेव केवलमुक्त्य गमिच्छन्ति तर्षि नेप्यसमीचीनवादिनो वेदितव्याः ज्ञानादिरहितस्य केवलस्य विन येस्य साक्षान्मुक्त्य गत्वा भावात् न खल ज्ञानदर्शनचारित्वरहिताः केतलपादपतनादिविनयमावेण मुक्तिमत्रवते जन्तवः किन्तु ज्ञानादिसहितास्ततो ज्ञानादिकमेव साक्षान्म क्यान विनय: कथमेतदवसीयते इति चेदुच्यते इह मिथ्यात्वानानाविरतिप्रत्ययं कम जालं कर्म जालक्षयाच मोहामुक्तिः कर्मक्षयादिष्टेति वचनप्रामाण्यात् कर्मजालक्षयच न निर्म लकारणोच्छ दमन्तरेण सर्वथा सम्भवति ततो मिथ्यात्वप्रतिपक्षं चा ससमणवाविज्जत्ति सूयगडेणंपरित्तावायणा संखिज्जाअणुओ गदारासंखिज्जावेढा संक्विज्जासिलोगा संक्खिज्जा परतादौठौमिष्यादृष्टीनाशास्त्र नासेते हनोमति बू० एकठाके तेभेदनिराकि० करीश्मेस० जिनवचन सिहांत जिनमतने विषे हा थापे प० अनेकप्रकारे * दृष्टांतर सु) सुयगडांग सत्र परि० संख्याती वाचनार्थ प्रदानरूप शिष्यनेभयो सं० संखाता प०अनुयोगभेदले सं० संख्याता सि. लोकतेगाथादिकनीर 米米米米米米米諾雅雅器器器米米米諾需浴器器米米 सूत्र भाषा For Private and Personal Use Only