SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 451 派諾器端端米米米米浆辦業業業點點點米黑米諾諾業 सम्यग्दर्शनप्रतिपक्षं च अज्ञानं असंयमप्रतिपक्षं चारित्रं सम्यक्सेव्यमानं यदा प्रकर्षप्राप्त भवति तदा सर्वथाकारणापगमतो निमूलकर्मोच्छ दो भवतीति ज्ञानादिकं साक्षात् मुक्त्यान विनयमानं केवलं विनयोजानादिषु विधीयमानः परंपरयामुक्त्यङ्ग साक्षाञ्चज्ञानादिहेतरिति सर्वकल्याणभा जनं तवर प्रदेशेगीयते यदिपुनर्यति विनयवादिनोपि ज्ञानादिवृत्तिहेतुतया मुक्त्या विनयमिच्छन्ति तदातेप्यस्मत्यथवर्तिन एवेति न कदाचिहिप्रतिप त्तिरितिकृतं प्रसंगेन प्रकृतिमनुसंधीयते खूयगडमणपरित्रावायणा इत्यादि सर्व प्राग्वत् उद्देशानांच परिमाणं कृत्वा उद्देशसमुद्दे शकाल संख्याभाबनीया औनिजत्तोश्रो संखिज्जात्रोपडिवत्तीयो सेणअंगठ्ठयाए विईएअंगेदो सूयखंधातबौस अभयणातित्तौ संउद्दसणकाल तित्तोसंसमुहमणकाला छत्तीसंपयसहस्माणिपयग्गेणं संखिज्जाक्खराअणंतागमा अणंतापज्जवा परित्तातसाचणंता थावरासासयकडनिबदनिकाया जिणपणत्ताभावा आपविज्जति पम्पविज्जतिपरूविज्जति दंसिज्जति निदंसिज्जति चनाविशेष स०संख्याती निनियुक्तिते पदभंजनादिक ते सुत्नविषे अर्थनो जोडीबोते युक्तिविशेषषणेप्रकारे संसंख्याताप प्रतिपत्ती एक वि२ हजारागमे गिण ताते एकवे त्रिणभावदसविधए पडिवती से० ते 60 अंगार्थ पणेते वि० वौजोवीजा मंगने विषदो वे श्रुतबंधकह्या१ ते तेवीस प० मध्ययमके समुहरुप ते० तेत्रीस३३ उदेसककालते प्रश्नरुप अवसरेकालेछे ते तेत्री३३ समुदेसनकाल जेपूछिउतेइनो उतरदेवोते समुदेसो तेविशेषे छः 36000 छत्रीससहसपदके जेसुत्रार्थनीसमाप्ति जिहां प०एतलोपदानोपरिणामसं संख्याता अक्षरनीलोपछे अनंतागंगमापरिछेदछेअनंतावअक्षरपदार्थ भापर्यायनाभेद प०जिहांपरित्तात्रस एतले अनंतानकह्याथा यावरते वनस्पति सहितजाणवासा सासतातेधर्मास्तिकायादिक तथाद्रव्यार्थ करी अविछेदपणे भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy