SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahawan Nadhana Kendra Acharya She Kallassagarsus Gyarmandir . 業器架器装器器器黑米諾雅鼎鼎鼎鼎鼎器深紫器器器器 एलापत्थमगोवः तं वंदे महागिरि सुहस्तिनक प्रागुतगोत्रं तब सुहस्तिन पारभ्यमुस्थित सुप्रतिववादिक्रमेणावलिकाविनिर्गता भाववादशाश्रुतस्कन्धे द्रष्टव्यानतयेहाधिकारस्तस्थामावलिकायां प्रस्तुताध्ययनकारकस्य देववाचकस्वाभावात् तत इतमहागिर्यावलिकयाधिकारसत्र मागिरेही प्रधान शिष्या वभतां तद्यथा बहलोवलिसाच ती चावपि यमलभातरौ कौथिकगोवौच तयोरपि मध्ये बलिखतः प्रवचनप्रधान पासीत्ततस्तमेवनिनसुराह ततो महामिरेरनन्तरं कौशिक गोत्र बहुलस्य सहयवयस समानवयसं इवोरपि यमलमास्त्वाइ'दे नमस्करोमि हारियेत्यादि बलिस्महस्यापि शिष्य हारीत # मोबस्वाति स्वातिं नामानंच ममुच्चये वंदे तथा स्वातिथि हारोतगोत्रच समुच्चये सच भिन्चक्रमभ्यामार्या शब्दानन्तरं द्रष्टव्य: श्यामार्य च वंदे तथा * श्यामार्यशिष्य कौशिकगोत्र शाण्डिल्य शाण्डिल्यनामानं वंदे किंभूतमित्याह आर्यजीतधरं पारात्सर्वहेयधर्मेभ्योऽर्वाक्यातं बायें जीतमिति सूलमुच्यते जीतं स्थितिः कन्यो मर्यादाव्यवस्थेति हि पर्यायाः मर्यादाकारणं च सत्रमुच्यते तथा ज धारणे भियते धारयतीति धरः लिहादिभ्यः इत्यच्प्रत्ययः पार्य जीतस्य धर आर्यजीतधरम' अन्य त ब्याचश्यते शाण्डिल्यस्थापियिष्य भार्यगोत्रो जीतधरनामा मूरिरासीत् दे ति तिसमुह त्यादि शाण्डिल्यशिष्यमार्य समुद्रनामानं वंदे कथंभूतमित्याच त्रिसमुद्रख्यातकीर्ति पूर्वदक्षिणापर दिग्विभाग व्यवस्थितत्वात् पूर्वापरदक्षिणास्त्रवः समुद्रास्त्रिसमुद्रं उतरतस्तु छि 27 हारिय गुप्त साइच बंदिमोहारियंचसामज्जवंदेकोसियगोत्तसंडिलंबज्जज्जोयधर 28 तिरुमुहकवायवित्तिदोव पावलीहारिव्य गोत्री ते सासारण स्वाभिने वांदुएंव वजी बांदुछ मो. मोहारिगोत्री सा. स्वामाचार्य ने ई वांदुकको कासिकगो. गोबीछे सा सांडिस पाचार्य प्रति घ. पार्यस्खामि ते भला जी. पाचारन. वारक 328 तिपूर्वदमियपधिमविण दिसी समुद्र लगे उत्तर 蒂米米影影業影業茶茶器来涨涨涨涨涨涨涨涨涨職: 11 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy