SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www batthong Acharya Sheilassagarsul Gyarmandie नंदी 亲默諾諾諾米米米米米業需諾諾米諾諾器並器未来 * मवान् वैताढ्यो वा विसमुद्रे ख्याता कीर्तिर्यस्यासौ विसमुद्रख्यातकीर्तिस्तं तथा द्वीपसमुद्रप डिपेष समुद्रेषुच होतं पेयालं प्रमाणं बेन स स्टहीतपेवाल स्त अतिशयेन हौपसागरप्रनप्ति विज्ञायकमिति भावः तथाअक्षुभितसमुद्रवत् गम्भीर भणगमित्यादिभार्यसमुद्रस्थापिशिष्यमार्यमल बन्द किम्भ तमित्याह भणकं कालिकादिस्वार्थमनवरतं भगति प्रतिपादयतीतिभणः भणएवमयाकः कश्चेति प्राकृतलक्षणमनात् स्वार्थक: प्रत्ययस्त तथा कारकं कालिकादि मुत्रोक्त मेयोपवि प्रत्य पक्षणादिरूपं क्रियाकलापं करोति कारवतीतिवा कारकस्त तथाधर्मध्यानं ध्यायतीतिथ्याता सं ध्यातारं यद्यपि सामान्यत: क रकमपि वचनात्ध्यातारमिति विशेषणं गतार्थ तथापि तस्य विशेषतो भिधानं ध्यानस्य प्रधान परलोकांगताख्यापनार्थ तथायतएवमशकं कारकं ध्याता रंवा अतएव प्रभावकं पानं दर्शनगुणानां एकग्रहणातजातीयग्रहयामिति न्यायाच्चरण गणानामपि परिसर तथाधिधारावते इतिधीर तथा श्रुतसागर समुद्दे मुगहियपेयालं वंदेअज्जसमुह अक्व भियसमुहगंभौरं 5 मणगंकरगंज्झरगं पभावगणाणदंसणगुणाणं वंदामित्रमंगु सुयसागरपारगधोर ३०वंदामिअज्जधम्म तत्तोवंदेयभद्दगुतच तत्तोयबज्जबरं तवनियमगु दिसावैतागलगेखा कीर्ति विसरी हे दी० द्वीपस० समुद्रनामान प्रमाणे ग० ग्रह्या के पे० परिध बं• बांदुकुम आर्य स. समुद्ने 14 अ० उष मर्गादिक उपने थके अभेद्य बच्चोभ्य स समुद्रनी परे गंभीर के बुद्धिवंतछे 21 भ० शास्त्रनाममाणहार के क० कियावंतहे ते किया कल्पना करणहार के चं० चारित्ववंत के भीर्यवक्षप. जिन शासननादीपावक ध्यानवतणा• ग्यानद दर्थनचारिखना गु• गुणानाधरणकारके व. वांदुई पापाचार्वमंगु . प्रति म सुव सिद्धांत रुपमा. समुद्रनापा. पारगामीग• गंभीरमाइसोकळे व० वलीवांदुकुं प. पार्यव० धर्मनामा पाचार्यने१६ व वांदुछ 需諾亲票器黑米諾諾张課关系諾諾諾業深喉采茶聚器業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy