________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी पारगं नाणंमीत्यादिपार्यम गोरपियिष्यं आर्यनंदिलक्षणं प्रसबमनसमरक्तद्विष्टांत:करणं शिरसावंदेकथं भूतमित्याहज्ञानेश्रुत ज्ञानेदर्शनेसम्यक्त्वेचशब्दा चारित्रेचतथातपसियथायोगमनयनादि रूपे विनये ज्ञानविनयादिरूपेनित्यकालं सर्वकालमुदात्तमप्रमादिनं वड्ढयोइत्यादिपर्वगतं सूत्र मन्यच्चविनेयान्वाच यंतीति वाच कास्तेषांवंशः क्रमभावि पुरुषपर्वप्रवाहः स वईनां हिमुपयातमाकदाचिदपि तस्य वृद्धिमुपगच्छतोविच्छेदोभ्यादितियाबईतामित्यत्वाशंसायां पञ्चमी कथं भूतोवाचकवंशं इत्याह यशोधमोमूत्तों यशसोवंशय पर्वप्रवाहबूब यशोवंशाः अनेनायशः प्रधान पुरुष वंशव्यवच्छेदमाह तथाह्ययययः प्रधाना नाम पारसंसारमरित्पति श्रोत: पतितानां परममुनि जनोप तलिङ्ग विडम्बकानामलं सन्तान परितोति केषां सम्बन्धी वाचकवंश: परिवईतामित्याह __णेहिंवबरसमं 3 वंदामित्रज्जरक्खिय खमणेरक्विवचरित्तसव्वस्से रयणकरंडगभत्रोत्रणुनोगोरक्खिनोजेहिं ३श्नाणं मिदंसणंमियतबविणएणि वकाल मुज्जतं अजनंदिलकवणंसिरसावंदेपसन्नमणं 33 वडअोवायगवंसोयसवंसोअज्जना त तिवारे पले भ० भद्रगुप्त खामिने त तिवारे पक्के बांदु कुंभ आर्यव• वदूरस्वामी प्रते 18 त तपादिक नि० नियमने गु० गुण करी व बच्च हौरास• समानवच डीरानी परि दृढ़ के कई वांदुछ अ. अर्थर रक्षितने क्षमाने विषे समर्थवंतके 15 व क्षमाकरीर निगासासणनोराषण हारच. चारिबनो राखणहारस. सर्वथा प्रकारे मूलमुलगुणना दोषयकी राषणहारके र० रत्नना करंडियाभ सरिषो के समर्थ प्रणादिकनी रीति प्रवर्तने र० राखीछे जे जेणे३रना ज्ञान ददर्थनर चारिबने विषे अथवा वली तप१२ भेदे विधानादिकना विनयने विषे नि सदाकालकूट. * उद्यमवंतसावधान प० आर्यन नंदिलनामा अचार्य ख. क्षमावत२० सी० मस्तके करौवं वादु ते जेहनो प० प्रसन्नम मनके जेहनो३३ व बाधो बढो 深渊器需諾諾諾器諾器諾諾器带张諾諾諾諾諾諾諾諾諾 For Private and Personal Use Only