SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 柴需器器聚米雅諾諾器需點點點點器需要 यजितियत्प्रत्ययः त स्याप्यपत्य कात्यायनस्त कात्यायनं कात्यायनगोत्र वंदेः तच्छिष्य शय्य भवं वात्स्य वत्मस्थापत्यं वात्स्योगर्गादेवजितियत्प्रत्ययस्त बंदे - तथेति समुच्चये जमभहमित्यादि शव्य भवशिष्य' यशोभद्रतगिकं तु'गिकगणं व्याघ्रापत्य गोत्र बंदे तस्य च हो प्रधान शिष्यावभतां तद्यथासंभतविजयोमा दरगोलो भद्रवाहच प्राचीन गोवस्तो हावपि नमस्क मते संभूतं चवमाढरं भद्दवाइंच पडून मिति तव संभाविजयस्व विनेयः स्थ लभद्रगौतम पासीत समाहस्थलभद्रं च समुच्च येगौतम गोतमस्यापत्य गौतमः षिवृषण पन्धककुरुभ्य इति अग्णप्रत्ययः तं वंदे इतिक्रियायोगः स्थलभद्रस्थापि हौ प्रधानशिष्यो बभवतुस्तद्यथा एलापत्य गोत्रो महागिरिशिष्ट गोत्र संहती तो हावपि प्रणिनं सुराह एलाबच्च त्यादि इहयः खापत्यसंतानस्य व्यपदेशकारणमाषप्रका शकपुरूषस्सदपत्यं सन्तानो इलापतेरपत्यं ऐलापत्यः पत्युत्तरपदमादित्यादित्यदि तेभ्योणपवादेवा खेइति यत्प्रत्यय: एलापत्येनसह गोत्रेणावर्त ते यः स अग्गिवेसाणं जंबु नामंचकासर्वपभवंकचायणबंदेवच्छंसिज्जभवंतहा 25 जसभ तुगियंवंदे संभूरंचवमाटरंभहबाहु चपाइन्नथ लभचगोयम 26 एलाबच्चसगोत वंदामिमहागिरिमुहत्यिच तत्तोकोसियगुत्तं बलस्म बलिस्म हवंदे मीना अ• अग्निवेसायनगोबछ ज जंबूस्खामी का. काश्यपगोछ प०प्रभवस्वामी क काच्चायणगोत्रीछ तेहने वं० वादुछ व० श्रीसिजंभवस्वामी ब०वछ गौ बौछे त तिमन२५ जव्यशोभद्रस्वामी तु. तुगीय गोबी के तहने वांदु कूस मभूत स्वामी चेनिश्च मा. माढर गोत्रो छ भ० भद्रवाह स्वामीपा० प्राचीनगोत्रोछ थ० चलभद्रस्वामीनो गो गोतम गोत्रीके ए. एला बच गौत्री साधु ने बं० वांदुते कुणने म. महागिरि बने सु० मुतसी स्वामी ए वेडनो एलावछगोत्री छ तेवाकुंछ त निवारे पक्के को कोसिय गो. गोत्री के व० बहुलवामी ते चने 50 मि मस्तके करीने 50 वांछ.७ 兼職兼職兼職兼兼職叢叢叢叢叢雜難能兼職兼器兼器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy