________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदी टीम युक्तमुपादानं हि तत्तस्य यहिकारेणव यस्य विकारो यथा बदघटस्य न च देहविकारेणैव विकार; सम्बेदनस्य देशविकाराभाषेपि भय शोकादिमा तहिका रदशनात् तत्र देव उपादानं सम्बदनस्य उक्त च भविसत्य हि वहस्तु यः पदार्थों विकार्यते उपादानं न तत्तस्य युक्त' गो गवयादिवत् / एतेन यदुच्यते मातापिटचेतन्य' सत चैतन्यस्योपादानमिति तत्रापि प्रतिक्षिप्तमवगन्तव्यं तत्रापि तल्लिकारे विकारित्वं तदविकारे चाविकारमिति नियमादर्शनात् अन्यच्च यत् यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं यथा मदो घट: मातापिटचैतन्य चेत्सत चैतन्यस्योपादानं तत:मुतचैतन्य' मातापिटचैतन्यादभेदेन व्यवतिष्ठत न च व्यवतिष्ठते तस्माद्यत्किञ्चिदेतन भतधर्मो भतकार्य वा चैतन्यमय चास्ति प्रतिप्राणिस्वसम्बेदनप्रमाणसिहमतो यस्येदसयथोकलक्षणो जीषः बोनय इति युमिश्रणोयुवन्ति तैजसकामयशरीरयन्तः सन्त पौदारिकशरीरेण वैक्रियशरीरेण वाखिति योनयो जीवानामेयोत्पत्ति स्थानानि ताश्च मचित्तादि भेदभिन्ना अनेकप्रकाराः उक्त च सचित्तशातसंहत्तेतरमित्रास्तच्छोभय इति जगच्च जीवाश्च वोनयञ्च जगज्जीवयोनयः तासां विविधमनेकप्रकारमुत्पाद्यनं तधर्मात्मकतथा जानातीति विज्ञायको जगजीवयोनिविनायकः अनेन केवलज्ञानप्रतिपादनात् स्वार्थसम्पदमाह तथा जगत्ग्टणाति यथावस्थितं प्रतिपा दयति शिष्येभ्य इति जगद्गुरुर्ययावस्थित सकलपदार्थप्रतिपादक इत्यर्थः एतेन बकश्चित् शब्दस्य वतिरथं प्रतिप्रमाण्यमपामियते तदपात हटव्यं तथापि ते एक्माङः प्रमेयं वस्तुपरिचिवं प्रापयतामाणमुच्यते प्रमेयं च विषव प्रमाणस्येति प्रामाण्य विषयवत्तयाव्याप्त ततो यदिशयवन्त्र भवति तत्प्रमाणं यथा गगनेन्दीवरचानं न भवति च विषयवत् भाव्दज्ञानमिति नचायसिहो हेतुर्यतो द्विविधो विषयः प्रत्याः परोक्षच तत्र न प्रत्यक्षाः शाब्दधानस्य विषयो यस्य हि ज्ञानस्य प्रतिभामेन स्फटाभनीलाद्याकाररूपेण योऽर्थो मुक्तान्वयव्यतिरेकः स तस्य प्रत्यक्षतस्य च प्रत्यक्षस्थार्थस्थायमेव प्रतिपत्ति प्रकार: सम्भ बदशाम तेनोपरः तहिषयं च तदन्वयव्यतिरेकानुविधायिस्फुट प्रतिभासं ज्ञानं प्रत्यक्षं प्रत्यक्ष शेयत्वात्तन प्रत्यक्षो अर्थोऽनेकप्रकार प्रतिपत्तिविषयो यः 諾諾諾諾器器器器器器諜諜諜諜諾諾光米米米米器米 米諾器器器器器端端器迷器諜諜器器张张张张张器类 For Private and Personal Use Only