SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirm.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. *WWXXWWW TIMNWNKHYNKARE ब्दश्रवणसमनन्तरमेव च दिनपतिकरनिकर ताडितमन्चकारमिव द्वारवतीपुरिसकलमपि रोगजालं विध समुपगमत् तत: प्रमुदित: सर्वोषि पौरलोक: पायाच नदेवाधिपतित्वेन जनार्दनं ततः एवं व्याधिविकले गच्छति काले कोपि दूरदेशांतरवर्तीधनायो मारोगाभिभूतो भेरौशब्दमा *समाकण्यं द्वारावतीमगमत् सचदेव योगा रीताडनदिवसातिकमेप्राप्तः ततोऽचिन्तयनकामदानीमा भविष्यामिवतो भयो भेरीताडनं घमासातिकमे षड्भिव मामै रेषप्रवई मानो व्याधिरसूनपि नियमात्कवलविष्यति तत: किं करोमीति ततः पूर्व कतिपयदिनानि चिन्ताशोकसागरनिमग्न * कथमपि मुघौ पोतमासाद्योत्यकु बग्नो यथा यदि तथा: शब्दतोपि रोगो प्रयाति तास्तदेकदेशस्य पर्धित्वा पाने सुतरामपथास्यति प्रभूतं चमेस्व तत: प्रलो भयामिधनेन टाक्षिकं न तच्छकलमेकमेसमर्पयति तत: प्रलोभितो धनेन टाकि को नीसत्वापि दुटदारा पूर्व निरन्तरं धनादिभिः सनमान्यमाना पियभिचरंति निक्षपतेः ततोन तकलमेकं ती व्यतीरिष्ट ततस्थाने च तस्यामन्यवकलं योजितं एवमन्यान्य देशांतरावातरोगि जनेन्योधनलध्यतया खण्ड र प्रदाने सकलापि भेरी कथेव खण्डसजातात्मिका कृता ततोपगतो दिव्यप्रभावः ततस्तदवस्थमेवाचिव प्रावर्सिटसमुत्थितञ्चरोगो * शिवप्रादुर्भाव विषयः पौरजनानां विज्ञप्तश्च महत्तरैजनाईनो देवभूयोपि विजुम्मते वर्षास कृष्णार्यामंधकारमिव पुरिहारवस्यां मच्दशिव तत: प्रातरा स्थानमण्डये सिंहासने समुपविश्वाकारितो भेरी ताडनानियुक्तः पुमान् दत्तचादेशोखी भेरीताडने ततसाजिता तेन भेरी साध्य गतदिव्य प्रभावाभभा कारपद नास्थानमण्डपमानमपि पूरवति ततो विस्मितो जनाईनो यथा किसेषाना स्थानमण्डपमपिभभाकारशब्द न पूरयितुं शक्तवती तत: स्वयंनिभा लयामास तां भेरौं दृष्टा च मा महादरिद्रकथेव लघुलघुतरसकलसहयघातात्मिका तता कोप ती जनाईनारेदृष्टाधमकिमिदमकार्षी स्वतः सप्राण भवात्मकलमपि यथावस्थितमचौकवत्ततो महानर्थकारित्वात् सतत्कालमेव निरोपितो विनाथायततो भयोपि जनाईनो जनोनुकंपया पोषधशालामुपग 黑米諾諾器器器需業需諾米諾諾米米米米米米 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy