SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahajan Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagarsuri Oyamandir नदी टी. RECE 信聯苯器基苯苯器装法業养基苯米米米米米諾米米米” म्याटमभक्तविधानतस्त देवमाराधयामास तत: प्रत्यचीवभवदेवः कवितांचजनाई न: प्रयोजनं ततोभयोपिदत्तवान् पशिवोप शमनौं भेरौंतां चाप्तत्वे मसुनिश्चितायत्कृष्णः समर्पयामास एषभरीदृष्टांत:मयमर्थोपनय:वधाभेरो तथाप्रचनावगतौसूबार्थों यथाभेरीशब्दसवयतो रोगापगमस्तथासिहांतस्य प्रभा * बनवणतजंबूनां कर्मविनाशस्ततोय: सूवाक्यांतरालेविस्थत्वविश्त्यान्यत: सूवमर्थं वासयोज्यकथासमानो करोति सभेरीताडननियुक्तप्रथमपुरुषस मान: मचैकांतेनायोग्य: यस्त्वाचार्यप्रणीतौ सूत्राओं यथावदवधारवति सभेरी ताडननियुक्त पाश्चात्यपुरुषव कल्यायसंपदेयोग्यः संप्रत्याभीरौदृष्टांतभा बनाकश्चिदाभौरो निजभार्यवासह विक्यावहतंगल्या सहीत्वापत्तनमवतीर्णश्चतुष्पथे समागत्यवञ्चिगापणेषु पणायितु प्रत्तोघटितश्चपणाया सकटस्ततः समारधे तमापिगंल्या अधस्तादवस्थिताभीरी स्तंभ वारकेश्च समर्ण्य माणं प्रतीच्छतिततः कथमप्यर्पणे अगोवासुपयोगतोपांतराले वारकापरपर्यायो लघु वृतघटोभूमौनिपत्यचडशोभग्नः ततोपुतहानिदूनमनाः पतित्तपितु खरपुरुषवाश्यामि प्रावते यथा चापीयसि दुःशीलेकामविडंबितमानसा तरुणतरुणिमाभिरमणीयं पुरुषांतरमवशोकसेम सम्यग एतघटमभि सकासि ततः मा खरपुरुषवाक्य श्रवणतः समुतकोपावेशोच्छलित कम्पितपीनपयो धरा रदधरविम्बोष्ठीदूरोत्याटि त रेषाधतुरवष्ट मतोनाराच श्रेणिमिव वनकटाच संततिमविरतं प्रतिक्षिपती प्रत्य वाच हायामेयकाधमतघटम प्यवगाथविदग्धमत्तकामिनीनां मुखारविन्दान्यवलोकमेनचेतावतावतिष्टते ततः वरपरूषवाक्ये मामप्यधिचिपति ततः स एवं प्रयुक्तोऽतीव चलित कोपा नलोपिय किंचिदसम्बन्ध भाषित लग्न: माध्य ततः समभूत्तयोः केयाकेशिततोविसंस्ख लपादादिन्यासत: सकलमपि प्रायोगबीरभूमौनिपतितंतच्चकिञ्चि च्छषमपगतमवशेषंचावलौठंवभिगवी घटमपियेषीभतमपतंपञ्चतोहरैः मार्थिका अपिखवतं विकीयखग्रामगमनं प्रपञ्चास्ततः प्रभूतदिवसभागाति क्रमे वापरते बुखास्य च लब्धयत्किश्चित्प्रथमतोषिक्रयामामतर्पतंतत्यमादायतयोः खग्रामंगच्छतोरपांतरालेस्तंगतोसहस्वभानौसर्वतःप्रसरमभिमति 影業整器器器業聚苯聚苯業業業器業基業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy