________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी ठी. *** WHE***************** षेति च सर्वायसरसङ्गजन्मा ततो भूयः केशवो वदति कथय तहिं केन युद्ध न युद्ध समिति तत: सप्रास न युद्देन तत:कर्णोपिधायथिल्पित हदय व हा शब्दव्याचार पुरस्मरं तं प्रत्य व मवादीत् गच्छगच्छाश रत्नमपि स्टीवा नाई मीच युद्देन युके इति तत एतत् श्रुत्वा हर्षवशोभित पुलकमालोपशोभितं वपरादधानः अविस्मयं सुरसा जन्मा सचेतसि चिन्तयामास पहो महोत्तमता केयवानाम तएव असहन संख्यानमदमकिरीटकोटि संघर्षमसणी कृतपादपीठानां मघवता मप्य ते प्रशंसास्तित एवं चिन्तयित्वासानं दमवेश्यमाणो वक्त प्रत्तो भो: के यवनाइमखापहारी किंतु वद्गुणपरीक्षानिमित्तमेवं कृतवान् ततः सकलमपि शकप्रशंसादिकं पूर्वसत्तांतमचकत् ततः स्वगुणप्रयं साश्रवणलज्जितोवनतमना कन्धरः कुद्मलितकरसं पुटो जनाईनसमुदंतपय ते मुत्कलवामासस्वस्थाने सुरोपि च सकलविश्वासाधारण केशवगुणादर्श * नतो हष्टमनासं प्रन्य यमवादीत् महापुरुषदेवदर्शनम मापं मनुजजन्ममामिति प्रवादो जगतिप्रसिहोमाविफलतामापदितिवदकिश्चिदमीष्टं येन करो मीति तत: केशवोऽत्रवीत् वर्तते संप्रतिद्वाराबत्यामशिवं ततस्तत् प्रविधानमातिष्ट येन भूयोपि न भवति ततो गाशीचन्दनमयीमथिवापशमनौं देवो भेरीमदात् कल्प चास्याः कथयामास यथाषण्मास षण्मासपर्यंते निजास्थानमंडपेवाद्यैषा मेरो शब्दाचास्त्रा: सर्वतो हादशयोजनव्यापी जलमतमेषध्व * निरिवगम्भीरो विभिष्यते यत्रशब्दं श्रोष्यति तस्य प्राक्तनोर्व्याधि नियमतोप्रयास्यति भावी च भूयः षण्मासादाक् न भविष्यति तत एवमुखा देवः स्वस्थानमगमत् वासुदेवोपि तां भेरौं सदेवभेरौता डननियुक्ताय समर्पितवान् शिक्षां चाम ददौ यथा षण्मासर पर्यतेममास्थानमंडपेवाद्य पात्वयाभरी यत्नतश्चावाचनीया तत: सकलखलोकसामंतादिवलसमन्वितानिजप्रासादमायासीत् मुत्कलितच प्रतीचारण सोपि लोकसतो द्वितीयदिवसे मुकुटोपशोभितानेकपार्थिव सहमपर्युपास्यमानो निजास्थानमंडपे विशिष्टसिंहासनोपविष्टः शक्रएबर्देवैः परिहतो विराजमानतांभेरौं अताख्यत् भेरीय 胜赛琳琳琳琳琳將需林業業牌號港購洲装照料 For Private and Personal Use Only