________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** ***** दो टा. * राप्त प्राज्ञा तीर्थकरादित्यनुमीयते तद्यथेत्युदाहरणोपदर्थनार्थः भाभिनिवोधिकन्ज्ञानं श्रुतश्चानं अवधिज्ञानं मनः पर्यायनानं केवलं चान 111 तवार्थाभिमुखो नियत: प्रतिनियत्स्वरूपो बोधो बोधविशेषो अभिनियोध एवाभिनियोधक अभिमिबोध शब्दस्य विनवाधिपाठाभ्यु पगमाहिषयादिभ्यः इत्य नेनसार्थे इकण प्रत्ययः 1 प्रतिवर्तन्ते स्वार्थप्रत्ययका: प्रकृतिलिङ्गवचनानिति वचनादत्र नपुंसकता यथा बिनयएव वैनयिकमित्यत्र अथवाभिनियुध्यते पने नास्मादस्मिान्वेति अभिनिबोधस्तदाबरणकर्मक्षयोपशमस्तेन निहत्तमाभिनियोधिक आभिनियोधिकं च तत् जानं च आभिनिबोधिकनानं इन्द्रियमनो निमित्तो योग्य देशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः तथा श्रवणं श्रुतं वाच्यवाचकभावपुरमरीकरणेग शब्दसंसृष्टार्थग्रहमा हेतुरुप लश्चिविशेष: एबमाकारवस्तु जलधारणाद्यर्थ कियासमर्थं घटशब्दवाच्यमित्यादिरूपकाया प्रधानीकृतविकाल साधरणसमानपरिणाम: शब्दार्थपर्यालोचना नुसारी इन्द्रियमनो निमित्तोऽवगमविशेष इत्यर्थः श्रुतंच तत् ज्ञानं च श्रुतज्ञानं तथाऽवशब्दोऽध; शब्दार्थः अव अधोधो विस्तं वस्तु धीयते परिच्छिद्येने नेनेत्यवधि: अथवा अवधिमर्यादापिष्वेष द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमयवधि यहा अवधानमात्मनोर्थ साक्षात्करणा व्यापारोड वधिरवधीचासो ज्ञानं चावधिज्ञान तथा परिः सर्वतोभावेऽवनं चव: तुदादिभ्यो न कावित्यधिकारेमकितौ चेत्यनेनौणादिकोऽकार प्रत्ययः अवनं गमनं वेदनमिति पर्यायाः परि अव: पर्थव: मनसि मनसोर्वा पर्यव: मन:पर्यवः सर्वतोमनो द्रव्यपरिच्छेद इत्यर्थः अथवा मन:पर्यय इति पाठःतन्त्र पर्यय: भावेऽल प्रत्यय: मनसि मनसो पर्ययो मनःपर्ययः सर्वतस्तत्परिच्छेदइत्यर्थःसचासौ ज्ञानं च मन पर्यायनानं अथवा मन: पर्यायज्ञानमितिपाठ:तत्र मनांसि मनो द्रयाणि पर्यायेति सर्वात्मना परिच्छिनत्ति मन:पर्याय कर्मचाणिति भण् प्रत्ययः मन: पर्यायं च तत् भानं च मन:पर्यायवानं यहा मनसः पर्यायाः मनः पर्यायाः पर्यायाः भेदाधर्मा वाह्यवस्खालोचना प्रकारा इत्यर्थः तेषु तेषां वासं वन्धिनानमनः पर्याय शानं तथा केवलमेकमसहाय मत्यादिज्ञाननिर 業猪养柴柴柴柴米諾諾养黑猪养器器游涨紧带業業 **HREEREYHHHHE For Private and Personal Use Only