SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun Gyarmandie 85 *** *** नंदी टी.x वान् अचलपुरानिकांतान् पचलपुरेण्टडीत दीक्षा च कालिकथुतानुयोगिकान् कालिकतानुयोगे व्याख्याने नियुक्तोः कालिक थुतानुयोगिकास्तान् अथवा कालिक युतानयोग एषां विद्यते इति कालिकयतानुयोगिनः ततः स्वार्थिकक प्रत्यय विधानात्कालिक थुतात्नयोगिकाशान् धियाराज ते इति धीरासान्तथा तत्कालापेक्षया उत्तम प्रधानं वाचक पदं प्राप्तान् जेसिमित्यादि येषामयं श्रवणप्रत्यक्षत उपलभ्यमानोऽनुयोगाऽद्या पत्र *ईभरतेवेतायादर्वाक् प्रचरतिव्याप्रियतेतान् स्कन्दिलाचार्यान् सिंहवाचकसरि थिष्यान् वहुषु नगरेषुनिर्गतं प्रस्तं यशो येषां ते बहनगर निर्गत यशसस्तान् वन्द अथवेषामनुयोगोऽईभरते व्याप्रियमाणः कथं तेषां स्कन्दिलनाम्बामाचार्याणां संबंधी उच्यते इहस्कंदिलाचा प्रतिपक्तौ दुःखम मुखमाप्रतिपंथिन्यास्तगतसकलशभाव ग्रसनेक समारंभायाः दुःखमायाः साहायकमाधातु परमसुदिनद्वादशवार्षिकं दुर्भिक्षमुपयादि तत्रचैवं रूपे महतिदुर्भिक्षे भिक्षालाभस्यासंभवादवसी दतां साधूनामपूर्वार्थ ग्रहणापूर्वार्थस्मरण श्रुतपरावर्तन नि मूलतएवाद्यजम्मः श्रुतमपि चातिथायि प्रभूत णुयोगो पयरपज्जाविअडभर हमि बऊनयर निग्गयजसे तंबंदेखंदिलायरिए३७ तत्तोहिमवंतमहंत विक्कमेधिप केजेस नोर' अ अचल पुरिनेडूने नि० निकल्यो तिणे चारित्र लोधा के का कालिकश्रुतहादसांगीना ते बारा१२ अंना पा. अर्थधारी राखा धी० धीयवंत वं० ब्रह्मीपसहनामा पाचार्यने वा. वाचक प. पदे उत्त उत्तमद प. पाम्याचे जे जेह थकी पाज लगे ए०एहप्रत्यक्ष अ. अर्थादिक प. प्रवरने के प. भाजभी घ. दक्षिणार्यभ० भरतमाहे ते संदिलाचार्य तेणे जे दुर्भिक्ष वारवरसीकालपये प्रवचनराख्य बघणे ग नगरिनि विस्त स्याकेज जसजिणे तं० तेहडं वांदुळू स्व. इंदिलनामा भाचायने 37 का कालिकमुत्र तेषाचारांगादिक 12 मुत्रमुत्नांना या पर्थनाधा धारणा 器器紫器器器梁端器業器業 米米諾諾業器默業器端業 **** *EN#*** For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy