SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir 諾諾米米器器洲器端端米諾罪業諜器器器業業系諾 मनेशत् अंगोपांगादिगतमपि भावतो विप्रन तत्परावर्तना देभावात्ततो हादशवर्षानन्तरमुत्पन्चे भिक्षे मथुरापुरिस्कंदिलाचार्य प्रमुखत्रमण संवेनैकवमिति वा योवत् स्मारति मतत्कथयतीत्येवं कासिकश्रुतं पूर्वगतंच किश्चिदनुसंञ्चायटितं यत तम्मथुरापुरि संघटितमतइयं वाचनामाथु रौत्यभिधीयते साच कालियुगप्रधानां स्कंदिलाचार्याणा मभिमतातैरेवच्चायत: शिष्यवृच्चि प्रापितेतितदनुयोग सेषामाचार्याणां संबंधौतिव्यपदिश्यते * पपरे पुनरेवमान किमपि श्रुतं दुर्भिक्षणादनेशत किंतुतावदेव तत्काले श्रुतमनुवन म केवल मान्य प्रधानायेनुयोगधरा सर्वपि दुर्भिक्षका लकबलीकृताएकएव व दिलचूरयो विद्यन्तेात तसे दुर्भिक्षापगमे मथुरापरिपुनरनुयोगः प्रतिइतिवाच नामाथुरीश्यपदिश्यते अनुयोगच तेषा माचार्यागामिति तत्तो इत्यादि तत: स्कंदिलाचार्यानन्तरं तच्छिष्यान् हिमवतो हिमवश्वामकान् हिमवन्महाविक्रमान् हिमवतव महान् विक मो विहारकमेण प्रभूतक्षेत्रष्याप्तिकपो येषां तथा तान् धिपरकममयं तेति धनमतिपराकमान् प्राकमशल्याचानन्त शब्दस्यान्यथोपन्यास * सूत्रे अनंतो अपरमितोतिप्रधान: पराक्रमः कर्म यत्र न् प्रतियेषांते बथाविधातान् तथा समाचमणांतधरेति अत्रापि प्राकृतशैल्यानंत रक्कमणते सज्भायमणंतबरेहिमवतेवंदिमोसिरसा 38 कालिग्नसुयचणुयोगस्म धारएधारएयपुवाणं हिमवंतख / हार धार. वौधारी राख्या के मुत्र पर्थ करी सहित पु. पुर्वजिणे दि० चूलहिमवंत पर्वत समान प. क्षमा श्रमण मोटी क्षमानाधशोर व ते बांदु कुंना नागार्जन नामा पा पाचार्यने 38 त तिवारपछे वली हि महाहेमवंत समान म• मोटा मत वि. विक्रम ते चवंत धि धौर्य. वंतप० पराकमवंत मई अप्रमत्त महावलवंत तिथे करीने स- समायवडलते घणाना धारणहार ते घणी समायनाकरणहार ते अनंतनो धरणहार 米米米蒂器能帮器鉴業:柴柴柴柴跳跳跳跳跳跳跳號 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy