________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी 諾諾諾諾那架带辦辦器器器端紫米諾諾器端器諾器 न्द्रियाणामुपलब्धत्वासंभवात्तदसंभवञ्चाचेतनत्वात् तथा चावप्रयोग:वदचेतनं तन्नोपलब्धयथावटो अचेतनानिच द्रष्यन्द्रियाणिनचायमसिहो हेतुर्यतोनाम * द्रव्येंद्रियाणि नित्युपकरणरूपाणि निवृत्युपकरणे द्रव्य द्रियमिति वचनात् नि त्युपकरणेच पुनलमयेयथाचानयोः पुगलमवतातथाओवक्ष्यति येपुङ्गलमय च सयमचेतनं पुगलानां काठिन्याबोधरूपतयाचैतन्य प्रतिधर्मित्वायोगात् धर्मानुरूपोहि सर्वात्वापि धोयथाकाठिन्यं प्रतिष्टथिवी यदिपुनरनुरूपत्वाभावेपि * धर्मधर्मिभावो भवेत्तत: काठिन्यजलयोरपिसभवेत् नच भवति तस्मादचेतना: पुढला: उक्नच वोहसहावमनिमितं विसयपरिछयगंच चेयन विवरियसहा वणियभूयाणि जगप्पसिद्धागि 2 तपधम्मभिमभावो कहमेसिंघ सहभूवगमय अणुरूवत्ताभावे काठिन्चजलाणकिन्नभवे 2 इतिनापि संदिग्धानेकांतिक ताहेतो शंकनीया अचेतनस्योपलंभकत्वा प्रत्ययोगादुपलंभक वं हि चेतनायाधम्म तत: सकथं तदभावे भवितुमति पाह प्रत्यक्षबाधितेयं प्रतिसाक्षा दिन्ट्रियाणामुपलभकत्वेन प्रतीते; तथाहि चक्षुरूपं ग्रङ्गदुपलभ्यते शब्दं कयौनासिकागन्धमित्यादि तदेतन्मोहावष्टध्वांत:करणताविलसितं तवाह्यात्मा शरीरेन्द्रियः सहान्योन्यानुवेधेन व्यवस्थितस्ततोयमाआमूनिचेंद्रियाणति विवेनुमशन वन्तो वालिशजंतवस्तत्वापि युष्मादृशांकुशास्त्रसंपर्कत कुवासना संगमस्ततः साक्षादुपलभकानौंद्रियाणीतिमन्यते परमार्थत: पुनरुपलब्धा तत्वात्म व कथमेतदवसीयत इति चेत् उच्यते तद्विगमेपित दुपलध्यार्थानुसार शात् तथा हिकापि पूर्व चक्षुषाविवक्षितमयं ग्टहीतवान् तत: कालांतरे देवविनियोग ततश्चक्षुषोपगमेपि सतमर्थं अनुस्मारति तत्र यदिचक्षु रेव द्रष्ट, स्थात् ततश्चक्षुषोऽभावेतदुपलभ्यार्थानुस्मारणं न भवेत् नह्यात्मनासोर्थोनुभूत: किन्तुचक्षुषा चषु एव साक्षाद् दृष्ट त्वेनापगमात् नचान्ये नानुभूतेऽर्थेऽन्यस्य स्परणं माप्रापदतिप्रसङ्गः पपिच माभूच्चक्षुषोपगमपिसथापि यदिचक्षुरेव हट ततः स्मरणमात्मनो न भवेत् अन्येनानुभूतेथें न्यस्य स्मरणायोगात् भवति च सरणमात्मनः चक्षुष: स्पट त्वेनाप्रतीतेरभ्युषगमाच्च तस्मादात्म वोपत्नधानेन्द्रियमिति तथा चात्र प्रयोगो बोयेषूपरतेष्वपि 諾諾諾諾米米米米米諾繼器黑米業諾諾器 For Private and Personal Use Only