SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० उपन्यास तथा यथा मनपर्यायचानमप्रमत्तयतेयेवोदयते तथा केवलज्ञानमयप्रमादभावमुपगतस्यैव यतेभकति मान्यस्व ततोऽप्रमत्तयति साधम्यं बवायसर्वा ण्यपि ज्ञान नि समासादयितु योग्य सनियमात्मवज्ञानावसाने केवलज्ञानमवाप्नोति ततः सन्ति केवलमुक्त उक्तंच अंतेकेवलमुत्तम जइसामिच्चावसाथ लाभाओइति तथायथामन:पर्यायानं न विपर्ययमासादयति तथा केवलज्ञानमपीति विपर्यवाभावसाधर्म्याच मनः पर्यायञानानन्तरं केवलज्ञानमुक्तमिति कृतं प्रसनेन तं समासउदुविहंपचत्तमित्यादि सूत्र तत्पंचप्रकारमपि ज्ञानं समासत: संक्षेपेण हिविधं हिप्रकार प्राप्त सबथेत्युदाहरणोपन्यासार्थः प्रत्य चञ्च परोक्षञ्च तवयपूङव्याप्तौ अभूतेचानात्मना सर्वानान् व्याप्नोतीत्यक्षः अथवा अशभोजने पनातिसर्वानर्यान यथा योनं उक्त पालयतिचेत्यच्चोनीय उभवाप्योणादिकसक्प्रत्ययः तं अक्षं जीवप्रतिसाक्षाहर्तते यत्चानं तत्प्रत्यक्षमिन्द्रियमनो निरपेक्षमात्मन: साक्षात्प्रवृत्तिमत् अवध्यादिकं विप्रकारं उक्त च जीवो अक्सो अत्यथावण भोयणगुणत्ति जेणतंपयट्टडूनाणं जपच्चकवतयंतिविकं 1 चशब्दः स्वगताने कावध्यादिभेदसूचक: तथा अच्य स्यात्मनोद्रव्येन्द्रि *याणि द्रव्यमनश्च पहलमयत्वात्पराणि वर्तते ध्यवर्तते इत्यर्थः तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षं योदराय पूति रूपसिद्धिः अथवा परिद्रि * यादिभिः सह उत्तः संबंधो विषयविषयमावलक्षणो यस्मिन् ज्ञानेन तु साक्षादात्मना धूमादग्निज्ञानमिव तत्परोच उभयत्रापि इंद्रियमनोनिमित्त * ज्ञानमभिधेयंाक्ष इंद्रियमनो निमित्ताधीनं कथं परोक्षं उच्यते परात्रयत्वा तथाहि पुनमयत्वाद्रव्येद्रियमना स्यात्मनः पृथग्भतानि ततस्तदात्रयेणोप जायमानं ज्ञानमात्मनो न साक्षात् किंतु परंपरयेतीन्द्रियमनो निमित्तानं धूमादग्निज्ञानमिवपरोक्षं उक्तं च पक्षमपोग्गलमबाजं दबिंदियमणापरो होति तेहिंतोज नाश्परोक्वमिहतमणुमागंच पत्र वैशेषिकादयः प्राइः नत्वमिन्द्रियं धोतोहषीकं करणंस्थतं सतो.चामिन्द्रियाणां यामाहाकुपनन्धिः साप्रत्यक्षं पचमिन्द्रियं प्रतिवर्त तेति प्रत्यक्षव्युत्पत्तेः तथाच सति सकललोके प्रसिद्ध साचादिन्द्रियाचितं घटादिवानं प्रवचमिति सिहं तदेतदमि * **WEEKENEWHHHHEEVE******NNEKER 「黑幕器紧紧地將罪涨涨涨器养業業帶跳跳跳帶装號號器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy