SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Maa Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir ANNA नंदी टी. तदुपलथानान् परति मतबोपलब्बा यथा गवाहोपलब्धानामर्थानामनुस् देवदत्तोऽनुपरति च द्रव्य न्ट्रियोपलब्धानर्थान् द्रव्येन्द्रियापगमेथामा दूह स्मरणमनुभवपूर्वकतया व्याप्तं व्याप्य व्यापकभावश्चानुभवमारणयोः प्रत्यक्षेणैव प्रतिपन्नस्तथाहि योऽनुभूत: समय तन श्रेषस्तथा स्वसंवेदन प्रत्यक्षण प्रतीते विपक्षेचाति प्रसंगोवाधकं प्रमाणं अनुभूतेपि विषये यदि सारणं भवेत्ततो ननुभूतत्वाविशेषात् परविषाणादेरपि स्मरणं भवेदित्यति प्रसङ्गः तस्मात् द्रव्ये न्द्रयापगमे पि तदुपलब्धार्थानुसारणादामोपलचे रिति स्थितं उक्तंच केसिंचिइंदियाई अक्खा तमलविपञ्च ततो ताई जमवेयणाई जाति नघडावउवलद्दा तत्यापासव्यिगमे तदुबलहमरणायो गेगवक्लोचरमेवितदुपलहाणुमरिया वा पत्र वा शब्द उपमार्थः अपरेपुनराळनवयमिन्ट्रियायामुप लब्धत्व प्रतिमानामाहे किं त्वतदेव व मो यदिन्द्रियहारेण प्रवर्तते चानमात्मनि तत्प्रत्यक्ष नचेन्द्रिया व्यापारव्यवञ्चितत्वादाम साक्षानोपलब्ध ति वक्रव्य इन्द्रियाणामुपलब्धि प्रतिकरणतया व्यवधायिकत्वायोगात् न पल देवदत्तो हसेनभुजानो हस्त व्यापारव्यवहितत्वासाचान्न भोच्येति व्यपदेष्टु यक्य' * तदेतदसमीचीनं सम्यग् बस्तुतत्वापरिचानात् हि यदात्मा चक्षरादिकमपेच्छा वाह्यमर्थमवबुध्यते तदापयं चक्षुरादेः सदगुण्याद्यपेक्ष्यते तथापि यदा सद्गुणं चक्षुस्तदा बाह्यमर्थस्पष्ट' यथावस्थितं चोपलभते यदा तु तिमिराशुभ्नमणनौ वानपित्तादिसंशोभदेशदवीय साद्यपादित विश्वमन्तदा विप * रीतं शंसयित्वा ततोऽवश्यमामार्थोपलव्धोपराधीनस्तथा च सति यथा राजा निजराजदौ वारिकेयोपर्थितं परराष्ट्रराजकीयं पुरुषं पश्यन्नपि समी *चौनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्य ति न साचात्तहदामापि चक्षुरादिनोपदर्थ तं वाह्यमय चक्षुरादिप्रत्यवत एव समीचीनमसमी चोनं वा वेत्ति न साक्षात् तथा किचक्षुरादिना दर्थ वेपि बाह्यर्थे यदि संशयमधिरूढो भवति ताई चक्षुरादिमागुण्यमेव प्रतीत्यनिश्चयं विदधाति यथा न मे चक्षुस्तिमिरोपातं नौ यामाशुश्चमवाद्यापादितं विश्चमततोयमर्थः समीचीन इति ततो यथा राम्रो नायं मम राजदौवारिका सत्यापी कदाच 卡器能帶狀地帶能器器继器茶器能带號跳號號器器带带 若紫紫紫米器業難养業兼差兼蒜器紧器;张器端器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy