________________ Shri Mahajan Nadhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. * नाष्यस्य व्यभिचारानुष लभादिति निक.दौगरिकस्य सादृगुख्यमवगम्य परराष्ट्रराजकीय पुरुषकमोचीनतावधारण परमार्थत: परोक्षतहदात्मनोपि चक्षुरा दिसादृण्यावधारणतावस्तु ययात्वावधारणं परमार्थतः परोक्षं न विदमिंद्रियमादृगुस्थावधारणतो वस्तु यथावावधारणमनभ्यास दशामापत्रस्खोपल भ्य ते नाभ्यासदशामुपगतख अभ्यासदयामापबो ह्यभ्यासप्रकर्षसामर्थ्यादिन्ट्रियसागुख्यमनपेव साचादवबुध्यते ततस्तस्येन्द्रियाचितं ज्ञानं कवं प्रत्यक्षं * न भवति तदयुक्त अभ्यासदयामापत्रस्यापि साचादनवगोधात्तस्यापोन्द्रिबहारणायबोध महत्तेरवामिन्द्रिय माइगुण्यापेक्षणात् केवलमभ्यामप्रक घवयात्तदिन्द्रियखादृगु स्वभाटित्य वावधारयति पूर्वावहतं च झटित्य व विचिनोति ततः काससौच्यात्तन्नोपसम्यते पूत्य' चैतदंगीकर्तव्य यतो वश्यमवायचानमवग्रहे हा पर्व ईहाचविचारणामिकाविचारश्चेंद्रियस्थागुण्यसङ्कत वस्तधर्मावितोऽन्यथैकतरविचाराभाषेऽवायज्ञानस्य समग्चामत्वा योगात् नखल्विन्द्रिये वस्तुनियासम्यग्विचारे तेत्यायनानं समीचीनं भवति ततोऽभ्यासदशापने पोंट्रियसागुण्यावधारणमवमेयं यदपि चोक्तं न खलु देव दत्तो हस्त न मुंजानो इस्तव्यापारव्यवञ्चितत्वात्माच्चान्नभोच्य ति व्यपदेष्ट शक्यमिति तरण्ययुक्त इष्टांतदाष्ट्रांतिमार्थवैषम्यानोक्ता हि भुजिकियानुभवभागी भण्यते भनिकियानुभवञ्च देवदत्तस्य म हस्त न व्यवधीयते किं तु साक्षाचात् इस्तो हि कामप्रक्षेपएवण्याप्रियते न परिच्छ दकियायामिन्द्रियमिबाहारकि यानुभवेपि येन व्यवधानं भवेत् तत: साचात् देवदत्तो भोक्तोति व्यवयिते इह तु वस्तूनामुपलभितनीत्या चचरादीन्द्रियसागुण्यावगमासुसारेयोप जायते ततो व्यवधानाच साच्चादुपसम्मक: पामेति नन्विदं सर्वमष्यत्सत्व प्ररूपणं सूबे ह्यमन्तर मेवेन्द्रियाश्रितं चामं प्रत्यचमुपदेच्यते पच्चक्वंदुविरूप वत्तं तंजहादिवपच्चक्वं नो इदिय पच्चक्वं चेति सत्यमेतत् किं विदं लोकव्यवहारमधिकृत्योक्तं न परमार्थतः तथापि यदिन्द्रियाश्रितमपरव्यवधान रहितं ज्ञानमुदय ते तब्बोके प्रत्यक्षमिति व्यवहतं अपरधूमादिलिङ्गनिरपेक्षतया साचादिन्द्रियमधिसत्य प्रवर्तनात् चतामरिन्द्रियव्यापारेष्यपरं धूमादि NXXHEN HREE REMEHEKNEK**KRMEREKANKI 端来業能就業装業能靠著臻對茶器報器將米諾諾器 For Private and Personal Use Only