SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - नंदी टी० +दिकमपेच्याग्थादिविषयं ज्ञानमुदयते तशोके परोक्षं तत्र साचादिन्द्रियव्यापारासम्भवात् य पुनर त्मन: इन्द्रियमप्यनपेक्ष्यसाचादुपजायते तत्परमा *वतः प्रत्यचं तच्चावध्यादिकं विप्रकारं ततो लोकव्यवहारमधिकृत्य न्द्रिया श्रितं जानमनरखने प्रत्यक्षमुक्त न परमार्थतः भयोचत अनन्तरं सूत्र न किमपि विशेष सूचकं पदमीक्षामडेततः कथमिदमयसीयते संव्यवहारमधिकृत्य न्द्रियाश्रितं जामं प्रत्यनमुक्कन परमार्थ पूति उच्चनै उत्तरमनार्थ पर्या* *लोचनात् प्रत्यक्षभेदाभिधानानंतरंहि सत्माचार्यो वक्ष्यति परोक्छ दुविपन्नत्तं जहा पाभिगिबोडियनाणं सुबमाणमित्यादि नमाभिनियोधकमवग्रहा दिरूपमवग्रहादयश्च श्रोवेन्द्रियाद्याश्रिता वर्णयिष्यन्ति तद्यदिश्रोत्रादौंद्रिया वितं ज्ञानं घरमार्थत: प्रत्यक्षं तत्कथमवग्रहादयः परोक्षसानत्वेनाग्रे भिधीयन्ते तस्मादुरोले न्द्रियाश्रितच्चानस्य परोक्षवेमाभिधानादवसीयते धनंतरसूले गोच्यमानमिन्द्रियाश्रितं ज्ञान व्यवहारतः प्रत्यक्षमुक्तं न परमार्थतति स्थितं पाच एगंतेशंपरोक्ख लिनियमोहायं च पञ्चक्ष दियमणोभवं संववहारपच्चक्ष 1 अकलकोप्या विविध प्रत्यक्षजानं सांव्यवहारिक मुख्य चतवमांव्यवहारिकमिन्द्रियानिन्द्रियप्रत्यच मुख्यमतीन्द्रिय ज्ञानमिति केबलमनोमात्र निमित्त श्रुतज्ञानच लोकपि परोक्षमिति प्रतीतं नापिसो कचि* दपि प्रत्यक्षमितिव्यवहतं सतो न तब कचिद्धिवादः तदेवं प्रत्यक्षपरोक्षं चेति भेदहयोपन्यासे कृतेसति शिष्यो मघवुध्यमामः प्रश्न विश्वक्त से किंतं पञ्चक्षति शब्दोमागधदेशीय प्रतिभिहो निपातोऽथ शब्दार्थे वर्त्त ते अथ शब्दश्च प्रतिक्रियाद्यर्थाभिधायी यत उक्त अथ प्रक्रियाप्रमानं तर्यमा लोपन्यास प्रतिषच नस मुच्चयेष्विति पूह चोपन्यासार्थोवेदितव्यः किमिति परप्रश्न तत्प्रागुपदिष्टं प्रत्यक्षमितिएवं शिष्य ण प्रकृते सति न्यायमार्गोपदमार्थमाचार्यः शिष्यष्टष्ठपदा नुवादपुरमारी करण प्रतिवचनमभिधातुकाम पार पञ्चक्ख दुविहं पन्चत्तमित्यादि एवमन्यत्रापि यथायोगं प्रश्ननिर्वचन सूत्वाणां पापातनिका भावनीया प्रत्यक्षं विविध प्रक्षप्त तद्यथा इन्द्रियप्रत्यक्षं नो इन्ट्रिय प्रत्यक्ष च तत्र दुपरमैश्वर्ये उदितोनुमितिनुम् तत इंदनादिन्द्रः आत्मा सर्व द्रव्योपलब्धिरूपपर WHEREE**********HEWIN******* 米米米諾諾諾米紫米諾沃柴米酷米諾法器洲 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy