________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R नंदी टी. 144 HERMEENX** *गणिक्षमाश्रमणः खोपन्नभाष्यटोकायां स्पीकमवधिच्छ दविशेष इति बानिचैकजीवस्य संख् यान्यसंख्य यानि भवन्ति यतउक्तं मूलावश्यक प्रथमपीठिकायां फट्टाय असंखेज्जासंखेज्ज याविएगजीवम्मति तानि च विचित्ररूपाणि तथाहि कानिचित्पदंतवर्तिश्चात्मप्रदेशेषत्पद्यते तत्रापि कानिचित् पुरत: कानि चित् पृष्ठतः कानिचिदधोभागे कानिचिदुपरितनभागे तथा कानिचिन्नध्यवत्तिष्वात्म देशेष्वधिनाममुपजायते तदात्मनोंते पर्यतेस्थितमिति कृत्वा अंत गतमित्यच्यने तेरेवपर्वतवर्ति भिराम प्रदेशः साक्षादवधिरूपेण ज्ञानेन ज्ञामान्नामेषैरिति अथवा औदारिकशरीरस्यांने गतं स्थितं अंतगतंकवाचिदेकदि थोपखम्भात् इदमपि स्पाईकरूपमवविज्ञानं अथवा सर्वेषामप्यात्म प्रदेशानां क्षायोपशमभाषेपि औदारिकशरीरातेनैकवादिशायहशादुपलभ्यते तदप्यन्त * गतं आह यदिसर्वात्मप्रदेथाना क्षयोपशमस्तत: सर्वतः किंनपश्यन्ति उच्यते एकदिशेच क्षयोपशमसंभवात् विचित्रोक्षियोपशमस्तत: सर्वेषामग्यात्मप्रदेशा नामित्यंभूत एव स्वसामग्रीवशात् क्षयोपशम: संहतोयदौदारिकशरीरमपेक्ष्यकथाचिद्विवक्षितयैकथादियापश्यतीति उक्त च चौँ ओरालियसरीरंतेठियंगयं भाषा XXENEWHEREK आणुगामियंत्रोहिनाणंदुविहंपस्पतंतंजहा अंतगयंच मझगयंचपसेकिंतंअंतगयंतगयंतिविहंपणत्तपुरोचंतगयं दिन 2 प्रते हाणि पामे होण अध्यवसाय करीने 4 50 ऊपनापके केतल एककाल रहे पके ततकाल पडे अध्यवसायकरी 5 भ० ते उपनो थको न जादू केवल म्यान उपनाये पर तेजीव थकी जादू से तेजिहां जा तिहां साथे भावे ते मा० अबधि ग्यामगुरु उतरकहेले हे गोतम * आ०माथे आयेते अणुगामिकउ अवधिग्यांनना दु वे प्रकार प०परुप्याकह्या तं तेजिमछे तिम कहेले अंजीवप्रदेसा अंतिजाणे देखे ते 1 म. जीवना प्रदेशमध्यथो जाणे देखे से० ते अहिवे कि०कुण अंतगतनोभेद स्वामी उतरकहेछ अं अंतगतना तित्रियप्रकार ५०परुष्या त तेजिमक्के तिमकहेछ 諾需業業職業器需紫紫米業業器端端業器端諾諾型 For Private and Personal Use Only