SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 港赛業業業器兼茶器紫米装義業兼紫紫养業叢叢叢落关 चंगुलं चावलिका चांगुलावलि के तयोरंगुलावलिकयोर्भागमसङ्ग्य यं पश्यत्यवधिज्ञानी इदमुक्त भवति शेवतोगुलासंख्येय भागमाव पश्यन्कालत पावलिकाया अमा यमेव भागमतीतमनागतं च पश्यति उक्तं च खेतमसंखेन गुलभ गं पास तमेव कालेणं पावलियाए भागतीयमाणायंच जाणाई आवलि कायाश्चासंख्य यभागं पश्यन् क्षेत्रतोऽगुलासंख्य भागं पश्यति एवं सर्वनामि क्षेत्रकालयोः परस्परं योजनाकर्तव्या च त्वकालदर्शनं चोपचारेण दृष्टयन साक्षात् नखल चत्वं कालं वासाचादवविज्ञानी पश्यति तयोरभूतत्वात् कपि द्रव्यविषयश्चावधि: सतएतदुक्त भवति क्षत्रे कालेच यानि द्रव्या णि तेषां च द्रव्यागां ये पर्यायास्तान् पश्यतीति उक्त च तत्थेवयजदवाते सिंवियजति पज्जाया इय क्षेत्ते कालं मिय जोपज्जादव्यपज्जाए एवं सर्ववापि भावनौयं किया च गाथा चतुष्टये स्वयमेव योजनीया तथा हयो रंगुखावलिकयो संख्य यो भागौ पश्यति अंगुलस्य संख्य यं भाग पश्यन् पावलिकाया अपि सङ्ख्येयमेव भागं पश्यतीत्यर्थ तथा अंगुलं अंगुलमात्र क्षेत्र पश्यन् पावलिकांत: किञ्चिदूनामावलिकां पश्यति पावलिको चेत् कालत: पश्यति सहि क्षेत्रतोऽगुलटया चंगुलश्यक व गुलध्यक्त्वपरिमाणं क्षेवं पश्यति उक्तंच संख जगुलभाग भावलियाए विमुणइतभागं अंगुल मिह पछतो पावलियं तो मुणकालं आलियं मुगमाणो सम्पन्न खेत्तमंगुल युक्त्तमिति पृथक् त्वं विझतिरानवभ्य इति तथा हस्ते हसमाव क्षेत्र ज्ञायमाने कालतो मुड न्ति पश्यन्ति अन्तम हुत्त प्रमाणं कालं पश्यतीत्यर्थ: तथा कालतो दिवसान्तः किश्टूिनं दिवसं पश्यन् क्षेत्रतो गब्यूते गव्य त विषयो द्रष्टव्यः तथा योजन हत्थंमिमुहुरांतो दिवसंतोगाउ यमिबोधवो जोयणदिवसपुहत्तं पक्वतोपणवौसायो 4 भरहंमिश्रद्धमासो जब 器器跳跳業兼差兼職张器 MENMHIYEHEE अम्मिणिरते समय बहुजीव कहीये नि.से अग्निकायना जीवानां प्रदेशले ते एकेक पाकाश प्रदेशने विषे असंख्यात जीवाना प्रदेशव्यापी भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy