SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 茶器茶养养紫紫叢叢點聚苯茶器紫米諾基苯業諾基叢叢業 वावलीरूपावधिज्ञानिन: सर्वास दिक्षु शरीरपर्यनेन चाम्यते साच धास्यमाशा असंख्य यान् लोकमानान् क्षेत्र विभागेनालोक व्याप्नोति एतावत् क्षेत्रमव धेरत्कृष्टमिति उक्त च निययावगाहणागगिाजौबमरीरायलीसमन्तण भामिजदू मोहिम्नागि देहपज्जतउसायड्यगंतुणमलोगे लोगागासप्पमाणमेत्ता ठाई असंखेज्जाई' इदमोहि खेतमुक्कोस इदं च सामर्थ्य मात्रमुपवण्ये ते एतावति क्षवे यदि द्रष्टव्यं भवति तहि पश्यति यावतातन्त्र विद्य ते अलोकेरूपि द्रव्यागामसम्भवात् रूपद्रव्यविषयश्चाबधि: केवलमयं विशेषो यावदद्यापि परिपूर्णमपि लोकं पश्यति सावदिन स्कन्धानेव बभ्यति यदा पुनरलोके प्रतरमव विरधिरोहति तदा यथार भिवृद्धिमासादयति तथार लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान् पश्यति वावदनो परमाणुमपि उक्त च सामत्यमेत्तमुत्तं दट्टज्यं जदूरवेज्जपछे दूनउतं तत्वल्लिजउसो कविनि बंधणोभणियोबड्ढतोपुग्णवाहिंलोगच्छचेवपासर्दूदव्वं सुहमयरंसुहमपरंपरमोहौजीवपरमाणु परमावधिक लितश्च नियमादन्तमहतमात्र ण केवलालोकलक्ष्मीमालिङ्गति उक्तंच परमोहिन्वाणठिोकेवलमंतो मुहत्तमेत्तेणं एवं तावत् जघन्यमुत्कृष्ट चावधिक्षेत्र मुक्तं सम्प्रति मध्यम प्रति पिपादयिषुरेतावत् क्षेत्रोपलम्भ एतावत्कालोपलम्भः एतावत्कालोपलम्म तावत् क्षेत्रोपलंभइत्यस्यार्थस्य प्रकटनाथ गाथाचबु ष्टयमाह अङ्गलेत्यादि अंगुलमिह क्षेत्राधिकारात्प्रमाणांगुलमभिग्टह्यते अन्ये त्वाहुरवध्यधिकारादुच्छ धांगुलमिति आवलिका असङ्ख व समयात्मिका * खेत्तनिहिहो / अंगुलमावलियाणं भागमसंखिज्जदोसु संखिज्जा अंगुलमावलियंतो श्रावलिया अंगुलपुत्तं३ प्रकारके तेवली माछलो संसारमाहि वलयाकार न हुदू वाकी सर्व भाकार हुई अने अवधि जाननु देखको वलीया पाकारे पणिहवे वली विशेष मा गले कहीसि सजे अग्निकायना जीवते सूच्चा पनेवादर संघलाईव० घणां जीव पग्निना ते पनितनायने बारे सोडू तिहां मनुष्य पणा हवे तिहां IMWWWINNIWWWWWWWMMNEHNI सूत्र भाषा - For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy