________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदो टौ 牆牆議器器器器器點點業諾諾米諾諾示器業器諾諾 प्रतिपतितसिहाः असंख्यगुणाः उक्त'च अप्य डिवईयासिहा संस्खाइसंखा अणंतकालायथोक्असंखेज्जगुणा संज्जगुणा असंखगुणा 1 अतरहारे सर्वस्तो काः षण्मासांतरसिहास्ततएक समयांतरसिद्धासंयगुणाः ततो हिसमयांतरसितास खेप्रयगुणाः ततोपि विसमयांतरसिद्धा संखेषयगुणा:एवंताववाच्य या बत् यबमध्यं ततः संखेश्यगुणहीनास्तावह नव्याः यावदेकसमय होन:षण्मामांतरमि संख्ययगुणहीना: अनुसमयबारसर्वस्तोकाअष्टसमयसिवात तः सप्तसम यसिद्धासंखेण्यगुणाः तेभ्यषट्समयसिद्धाऽसंखेायगु०एवं समयर हान्याताववाच्य यावत् हि समयसिहासंयगु० उक्त च भट्टसमयंमिथोवासंखेज्जगु उसत्तमम याओ एवं पडिहायंते जावपुणोदोन्निसमयाउ। अत्र पट्ठसमय मोत्यादो दिगममाहारत्वादेकवचनं गणनाहारसर्वस्तोका अष्ट यतसि ततः सप्ताधिकशत सिद्धाः चनंतगुणातेभ्योपि षडधिकशतसिडा अनंतगुणा तेभ्योपि पञ्चाधिकशतसिडा अनंतगया एवमेकैकहान्या अनंतगुणास्ताववाच्या यावदेकपंचाय मिव भ्य पंचागत्सिद्धा अनंतगुणाः ततस्ते भ्यएकोनपंचाशमिता:असंख्यगु तेभ्योप्यष्टचत्वारिसिङ्गाः असंख्य गु तेभ्योषि त्रयोविंशतिसिहाः संख्य यगुणाः एवमेकै कपरिहान्यायावताच्य यावत्षड्विंशतिसिद्देभ्यो पंचविंशतिसिद्धामसंख्य यमु० ततस्ते भ्यश्चतुर्विंशसिसिद्धाः संख्येषगुणा एवमेकैकहान्या संख्य वगुणा *स्तावहाच्याथावत् तिमिहेभ्य एककसिद्धाः संख्ये यगुणाः उक्त'च भट्ठसयसिन थो वा सत्तचिथसया असतगुणियसया एवं परिहार्यते सयामाउजावपन्नासं 1 ततोपन्नासाओ असंवगुणियाउजावपणवीसं पद्यावीमा आरंभा संखगुणा होति एर्गता 1 सम्प्रत्यभिन्न वाल्म बहुत्ववारे योविशेषः सिवा प्रामते दर्शितः सविनेय जनानुग्रहाय दर्शते तत्र सर्वशोका अधोमुखमिद्धाः ते च पूर्ववैरिभि पादेनोत्पाश्यनीयमाना अधो मुखकायोत्सर्गस्थिता वेदितव्या तेभ्यः ऊई स्थितकार्योत्सर्ग सिद्धाः संख्य यगुणा: तेभ्यो उत्कटिका सनसिवाः संख्य यगुणारा भ्योवीरा सनसिद्धा संख्य यगुणाः तेभ्योपिन्नासनसि हा संख्ये यगुणा: न्यु अ उपविष्ट एवाधोमुखो द्रष्टव्यः तेभ्योपि पार्श्व स्थितसिड्डा: संख्यगुणा स्तभ्योप्युत्तानस्थितभिहाः मङ्ख्य यगुणाः यथा चैतदेव पञ्चानुपर्थाभि 紫器業議叢叢养瓣蒜器蒜業兼差兼警器兼器茶器器灘器 For Private and Personal Use Only