________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsuri Gyanmandir हितं उत्तानगपातिल्लगनिउन्धीरासणेय उक्कडिए उइडियउमंथिय संखिजगुणा होगाओ 1 तदेवमुक्तमल्पबद्धत्वहारं सम्प्रति सर्वहारगताल्प नंदी टी BE बहुचविशेषोपदर्शनाय सन्निकर्षचारमुच्यते सन्निकर्षों नामसंयोगः इस दौर्षयोरिव विवक्षितं किंचित् प्रतीत्य विवक्षतस्याल्प तया बहुत्वेन वावस्थान का सम्बन्धः उक्तंच संयोगसचिगासो पडुच्च सम्बन्ध एगट्ठा तत्र यं व्याप्तियव यवाष्टातमुपलभ्यते तत्र तत्रोपरितनमष्ट करूपमकमपनीय मेषस्य शतस्य चतुभिभार्गों क्रियते ते च भागे लब्धा पंचविमति तत्र पंचविंशति संख्येव प्रथमचतुर्थभाग कमेण संख्यगुणहानिर्वतव्या तद्यथा सर्वक्लव एकैकसि सतो * हिकहि कसिद्धा संखेश्यगुणहीनास्त भ्योपित्रिकर सिद्धा संखेश्यगुणहीना: एवंताववाच्य यावत्पञ्चविंशतिसिद्धा संखेण्यगुणाहीना तदुक्तं पढमोचउत्थभागो पणवीसातत्य संखेज्जगुणाचीणा दढव्यत्ति द्वितीये पुनश्चतुर्थेमागे क्रमेण संनेययगुणाहानिर्वक्तव्यातद्यथा पंचविंशतिशि हेभ्यः षट विंशतिसिवा असंख्य गुणाहीना एवमेकैकड्या असंखेण्यगुणहानिस्तावहक्तव्या यावत्पश्चाशत्तदुक्त विईए चठभागे असंखगुणहानि जावपन्नासंति टतीयस्माच्चतुर्थभामादारभ्य सर्वत्राप्य नतगुण हानिर्वक्तव्या तद्यथा पञ्चाशत् सिह भ्यः एकपंचायदेकपंचायत्मिदा पनतगणातीना तेभ्योपि द्विपंचाशत्सिता अनंतगणाहीना एव * मेकै कया अनंतगुणहानि स्तावक्तव्या वावदष्टाधिकशतसिहा अनंतगुणहीना उक्तंच तथ्यपर्व पाडूकाचणचउत्वपयं नाव घट्टमयं जाव पर्णतगुणकीया * एगवनाउ पारंभदव्या सिहमाभतसूत्रेयुक्त पढमे भागे संखाविडूए पसंचययंत सईयाए तथा यवर विंशति सिहा स्तवतत्रापि व्याप्तिरियमनुसतं व्या * प्रथमे चउर्थभागे संख्य यगुणहानिहितीये असंख्य व गुणहानि स्वीतीये चतुर्थे चानन्तगुणहानिस्तत् यथा एकेकसिवाः सर्ववतेभोपि हिकरसिहा संखेयः गुणसीना: एवं तावताच्य' यावत्पश्चतत: षडादिसिद्धा पसंचयगुणहीणा यापहय ततएकादशादयः चतुर्थभागे असंखेश्यः सतीशतर्षभागासारभर पुनः सर्वत्राप्यनन्तगुणानि येषु त हरिवर्षादिषु स्थानेषु उत्कर्षतोदससिद्ध्यन्ति तत्र व व्याप्तिविकं यावत्य खेरयगुणहानिः ततश्चतुष्क पंचदेवा सं० गुण 张器器器諾諾諾諾諾諾諾諾諾器諾諾諾樂器器米諾 展業業兼藥業养器暴涨紧器業眾籌器养器器器 For Private and Personal Use Only