SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी. हानि: ततःषट कादारमा सर्वत्राप्यनंतगुणहानिस्तद्यथा एकैकसिहासर्वबहवः ततोहिकरसिहसंखेवगुणा: तेभयोपिलिकर सिद्धासं तेभोपि चतुवतःसिवा असं तेयोपि पंचर सिद्वापसं० तत: गडावः सर्वेषनंतगुबीना यत्र पुनरमगामायबमध्यादावुत्कर्षतोष्टौ विद्यन्तः प्रायन्ते तब बाप्तिचतवं या वत्म ततः परमनंतगुणानि तद्यथा एकैकसिहा सर्ववहबवेभोपि दिकर सिहा सं० तेभप्रोमि विकार सिता: सं० तेभोपि चतुश्चतुसिहा सं० गुणहीना तत:परं पञ्चादयोनंतगुणहीनाः अनासंन गुशहानि न विद्यते यत्व पुनरूईजोकादावुत्कर्षतचत्वार सिड्यन्त प्राप्यन्ते तत्र वं व्याप्तिः एकैकसिहाः सर्ववक्षय तेभयो हिकर सिवायसंग्गुणहीना तेभयोपि विकरसिहासनंतगुणहीना तेभोपि चतुश्चतुसिवा पनंतगुणहीना: अवसंच गुणहानीनविद्यते तदुक्तं चत्व चत्तारि सिद्ध दिहातत्वसंपेजगुणहाणी नस्वि संखेजवियनि यचओके इति वचनात् इति यत्र पुनलवणादौ हौदावत्कर्षत: सिद्ध्यन्तौ दृष्टौ तत्रैव स्थाप्ति रैकैकसिहांस व वक्षयः ततो हिकरसिहा अनंतगुणहीना: तदुक्त खवद्यादौ दोसिवा दिहातत्यएकगसिहा बहुगादुगसिहा पर्णतगुणहीना तदेवमिह मन्त्रि कर्कद्रव्यप्रमाणे सप्रपञ्च चिन्तित: शेषेष हारष मित्र माझतटीकातो भावनीयः इह त ग्रंथ गौरवभवान्बोच्यते मित्र प्राभत न तहत्ति चोपनीयममय गिरिमिस वकसमेतचिरयो चविष्यतित: सिह संप्रतिविशेषांतरविनासरनन्तरं मिड सरूपं शिष्य प्रश्नयवासे किंतमित्यादि पवाकिं तदनंतरसिद्ध केवलनानं सुरिराह अनंतरसिह केवलज्ञानं पञ्चदयविध प्रक्षप्त पञ्चदविध ताच तस्यानन्तरसिहानामनन्तरपाश्चात्यभवरूपोपाविभेदापेक्षवा पञ्चदय विधत्वातोनन्तरं सिहानामेवानन्तर भयोपाविभेदतः पञ्चदशविधतां मुच्यत पार तद्यथेत्य पप्रदर्शने तित्य सिहा इत्यादि तीर्य ते संसारमागरोनेनेति तीर्थ यथावस्थितसकलजीवा जीवादि पदार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं तच्च निराधारं न भवतीति कृत्वा समः प्रथमगणधरोवायेदितव्य: कच तिथं भंते तित्व तित्य करेतित्य गोयमा परहातावतिय करेतित्व पुण्य चाउवमो समयसंघोपढमगारो वा तस्मिन् उत्पन्चे ये सिद्धा ते तीर्थमिताः 器業難兼差業業叢叢叢叢叢叢鬃器兼業業業業叢叢叢叢, For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy