SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदी टी. तथा तीर्थस्थाभावो तीर्थ तीर्थस्थाभावश्चानुत्पादो अपांतराले व्यवच्छदो वा तस्मिन् ये सिहा ते तौलिहाः तत्र तीर्थस्थानुत्पादे सिहा मरुदेवी प्रमतयः, न हि मरुदेव्यादि सिहगमनकाले तीर्थमुत्पन्बामासीत् तथा तीर्थस्य व्यवच्छ चन्द्रप्रभस्वामिसनिधिस्खाम्यपांतराले तम ये जातिकरणादिनाऽप वर्गमवाप्य सिद्धास्त तीर्थ: व्यवच्छेदसिहासथातीर्थकरासन्तो ये सिहास्त तीर्थकर सिद्धाः पतीर्थकरसिहा पन्य सामान्य केवलिनः तथा स्वयं बुहा संतोये सिहास्त वयं वृहमिहाः प्रत्ये कहाः संतोये सिहास्ते प्रत्य कव हसिहाः अथ स्वयं वुद्धः प्रत्व कवहानां का प्रतिविशेष: सच्यते बोध्य पवितलिंगसतो विशेषः तथा पिस्वयं बुद्धा बाह्य प्रत्ययमन्तरेणैव बुध्यन्ते स्वयमेव बाह्यप्रत्ययमन्तरेणैव निजजातिम्मरणादिना बुखाः स्वयं बुद्धा ति व्युत्पत्त: तेच * हिचा तीर्थ करातीर्थकर व्यतिरिक्ताच रतीर्थकर व्यतिरिक्त रधिकार: माह च चर्णिकृत् ते दुविहातिस्थयरवरित्तावा च्यारित कि पहिगारो रति * प्रत्येक युद्धास्तु वाह्य प्रत्ययमपेच्य वुह्यन्ते प्रत्य के वाह्य पृषभादिकं कारणमभिसमीक्ष्य बुल्ला प्रत्ये कवुहाः इति व्युत्पत्ते तथा च अयते वायटषमा दिप्रत्ययसापेच्छ करकंड्वादीनां वोचिः वहि: प्रत्ययमपेच्यच बुहाः संतोनियमत: प्रत्य कमेव विहरति नगच्छवासिनव संचताः पारच चर्णिसत् पत्ते बाह्य हषभादिकारणमभिसमीच्य बुझा: प्रत्ये कबुवा वहिप्रत्ययप्रति वुवानां च पत्त यं नियमाविहारो जन्हाय तम्हायते पत्ते वयुद्धा इति तथा स्वयंयुद्धा अतित्थ सिद्धा 1 तित्थ यर सिद्धा३ अतित्थयरसिद्धाष्ठ सयंबुड सिद्धापू पत्तेयवुद्धसिद्धा वुद्धबोहियसिद्धा७ इथिलिंग मणधर ऋषभमेन गौतम स्वामी आदि प्रभूत सौद्ध सिद्धपणु पाग्या सर्वकार्यसिद्ध हुआ ते तीर्थ सिङ्घ 1 अति० तीर्थकरने भांतरे साधुनाबिरसने विधे विरह पाठ मानव मासिडने वारे तिहां जाति सारणादिके करी सिहा तथा तीर्थ प्रवां विना सिहा ते पतीर्थसिहा मरुदेव्यावत् ति०जे पूर्वोक्तरुप 张渊器端米諾諾洲鵲業需開端牆牆米黑米米諾雅識 蒂業業装器最業業蒸蒸業業养業業涨涨涨蓋茶業業养猪当 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy