SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० NEXT - - 长器器業業整業業業業养养業業兼差兼器需兼辦業 रन्ये च भवनपतिभिः सह साधनां दिव्याः संवादाः जल्पविधयः कथ्यते यया भवति तथा कण्य ते प्रत्यर्थः येषं निगदसिहं नवरंसंख्य यानि पदसामाणि विनवतितच्यः षोडश सहस्सा इत्यर्थः सेकिंतमित्यादि अथ किं तत् विपाकश्रुतं विपचनं विपाक: शुभाशुभकर्मपरिणाम इत्यर्थः तत्प्रतिपादकं श्रुतं अरविचित्तादिव्वाविज्जासयानागसुवम हिं सिड्विंदेवा संवाया आपविजांति पहावागरणाणं परित्तावायणा संखिज्जा अणुअोगदारा संखिज्जावेढा संखिन्जासिलोगा संखिग्जामोनिवृत्तीश्रो संखिन्जाओ संगणोश्रो संखि ज्जाओ पडिवत्तीयो सेणं अंगट्टयाए दसमे अंगेएगे सुयक्वंधे पणयालोसं अज्भायणा पणयालीसं उद्दसणकालासं खिज्जाई पयसहस्साई पयग्गणं संखिज्जाअक्सरा अणंतापज्जवा परित्तातसा अणंताथावरा सासयकडनिबद्धनिकाद् या जिणपपत्ताभावा आपविज्जति पणविजति परविज्जति दंसिरजति निदंसिउन ति उवदंसिज्जति सेएवं पाया एवंनाया एवंविमाया एवंचरणकरणपस्वणा आधविज ति सेतं पाहावागरणाई 10 सेकिंतं विवागसुयं विवागम आबीसो बोलावी उत्तरदिये 10 अनेरापिण वि० अनेक प्रकारनादि देवता वि० विद्या करी सदेवतथा विद्याना स सयकरीनाग कुमार सु० सुवर्ण कुमार भवनपति विशेष स० साथि संवाद करे शुभाशुभ लाभनीवात करे दि देवता सर्व भागले पा० सामान्य पणे कह्या सं० संख्खाता प० पदाना महश्र एतले 82 लाख भने 16 सहस्त्र बली अधिक प० पदाना परिमाणके सा द्रव्यार्थ पणे करी भविछेदनय पणे सासताछे का पर्याय पणे पसासता कीवाले नि० सुत्न थकी गुथा नि निकाचित निवडपणु जि श्रीवितरागे प० परुप्या भा० भावते मा० सामान्य पणे कच्या वि० विपाक ते सुभासुभकर्म भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy