________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० तमपि द्वितीयसमये संहृत्यांगुलासंख्य य भागवाजल्यविष्कभं मत्सदेह विष्क भायामात्म प्रदेशानां सूचौं विरचयति ततस तीयसमये तामपि संकृत्यां गुलासंख्य यभागमात्र एवस्वगरीरबहि:प्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते तस्योपपातसमयादारभ्यटतीये समये वर्तमानस्य पावत्प्रमाणं गरीरं * भवति तावत्परिमाणं जघन्य मवधे: क्षेत्रमालंबनवस्तुभाजनमवमेयं उक्त च योजनसहनमामो मत्स्योमत्वाखकायदेशेयः उत्पद्यते हि पनक: सूक्ष्मत्वे नेह सग्रायः 1 संहत्यचाद्यममये सह्याया मंकरोति च प्रतरं संख्यातीताख्यांगुलविभागबाहुल्यमानंतु 2 खतनुष्टयत्वमात्र दोषत्व नापि जीवसामा त्तमपि हितीया समये संहृत्य करोत्यसौ सचिं 3 सङ्ख्यातीताख्यांगुलविभागविष्कभमाननिर्दिष्टां निजतनुष्टथु त्वदीषी तीयसमये तु संहृत्य 4 उत्पद्यते च पनकः खदेह देशसच्चापरिणाम: समयत्वयेण तस्यां वगाहना यावती भवति 4 तावज्जघन्यमवधेरालंबनवस्तुभाजनं क्षेत्र इदमित्यमेव मुनिगगासुसम्प दायात्ममवमेयं पाह किमिति योजनसहसायामो मत्स्य: किंवा तस्य टतीयसमये स्वदेह देशे सूक्ष्मपनकत्व नोत्पाद: किंवा त्रिसमयाहारकत्व परि ग्टय ते उच्यते इस योजनसरस्सायामो मभ्यः सकिलत्रिभिः समय राज्मानं संक्षिपति महत: प्रयत्नविशेषात् महाप्रयत्नविशेषारूढश्चोत्पत्ति देशेवगाहनामा रममाणोतीव सूममारभते ततो महामत्स्यस्य ग्रहण सूक्ष्मपनकश्चान्यजीवापेक्षयासूातमावगाहनो भवति ततः सूक्ष्मपनकग्रहणं तथा उत्मक्तिसमयेहि * तीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेष्वति स्थ र विसमयाहारकस्तुयोग्यस्त तस्त्रि समयाहारकग्रहणं उक्त च मच्छोमहसकागोस नित्तोजोउ तीहिं समएहिं सकिरपयत्तविसे मेण सह मोगाचणं कुणदू 1 साहयरामण्हयरो मुहमोपणो जहन्नदेहोय मुबहुबिसेसविदिट्ठोमायरो सव्य देहेसर पढमजोएतिसगहो जायमूलो चउत्ययाईस तईयसमयंमिनोग्गो गहिटतोतिसमयाहारो 3 अन्येतु व्याचच्यते विममया हारकस्येति मायामप्रतरसंचरण समययं टतीयश्च समय: सूची संहरगोत्पत्तिदेशागमविषयः एवं त्वयः समयाविग्रहगत्यभावाच्चै तेषु त्रिष्वपि समयेष्वाहारकमात उत्पादसमयएव 「擬器器兼業業競業業業業叢業叢叢叢素养業养能影業 For Private and Personal Use Only