________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीटी० ततस्तेन मायाविना तस्मिन् प्रदेथे राबावागत्य निधानं हत्वा तबाङ्गारकाः प्रक्षिप्तास्ततो हितीये दिने तौ हावपि सह भूत्वा गतौ दृष्टवन्तौ तत्राङ्गार * कान् ततो मायावी मायया शिरस्ताडमाक्रन्दितु प्रावतं ते वदति च हौनपुण्या वयं देवेन चक्षुषौ दत्वास्माकं समुत्पाटिते यविधानमुपदिश्यां गारका * दर्शिता: पुन:पुनश्च द्वितीयस्य मुखमयलोकते ततो हिती येन जन्ने नूनमनेन हतं निधानमिति ततस्त नाप्यकारसम्बरणं कृत्वा तस्यानुशासनार्थम्चे मा वयस्थ खेदं कार्षी न खलु खेदं पुनर्निधानप्रत्यागमनहेतुस्ततो गतौ हावपि स्ख' स्वस्टहं ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीयेव प्रतिमा * कारिता द्वौच सहीतौ मर्कटको प्रतिमायाशोत्सङ्ग हस्ते शिरसि स्कंधै बान्यत् च यथायोगं तयोर्मर्कटकयो र्योग्य भक्षमुक्तवान् तौ च मर्कटको क्षुधा NE पीडितो तत्रागत्य प्रतिमाया उत्सङ्गादौ भक्ष्यं भक्षितवन्तौ एवं च प्रतिदिनं करणे तयोस्तादृश्य च शैलो समजनि ततोन्यदा किमपि पर्वाधिकृत्यमायाबिनो हावपि पुत्री भोजनाब निमन्वितौ समागतौ च भोजनवेलाया तदृग्टहे भोजितौ च तो तेन महागौरवेण भोजनानन्तरं च तौ महता सुखेनान्यत्र सङ्गो * पितौ तत:स्सोकदिनावसाने मायावी वपुत्र साराकरणाय तदरहमागत: ततो द्वितीयस्त' प्रति व ते मित्र तौ तव पुत्रौ मर्कटावभूतां तत: सखेदं विस्थित चेता ग्टहमध्य प्राविशत् ततो लेप्यमयां प्रतिमामुत्वार्यतत् स्थाने समुपवेशितौ मुक्तौ स्वस्थानात् मर्कटको गौच किलकिलायमानौ तस्योत्सङ्गशिरसि स्कन्धे हस्त चागत्य विल्लग्नौ ततो मित्रमवादीत् भो वयस्य ताबेतौ तव पुत्रौ तथा च पश्य तब ने हमात्मीयं दर्शयतः ततः समायावी प्राह वयस्थ किं मानुषाच कस्मान्मर्कटौ भवतः वयस्य पार भवत् कर्मा प्रातिकूल्यवशात् तथाहि किं सुवर्ण मंगारो भवति परमावयोः कर्म प्रातिकूल्यादेतदपि जातं तथा 1 पुत्वावपि तव पुत्रौ मर्कटावभतामिति ततो मायावी चिंतयामास नूनमई ज्ञातोनेन यद्य,चैः शब्द करिय ततोई राजग्राह्यो भविष्यामि पुत्रौ वान्यथा मे न भवतस्ततस्तन सर्व यथावस्थितं तस्मै निवेदितं दत्तश्च भाग: इतरणच समर्पितौ पुत्रौ तस्यौत्पत्तिकी युतिः सिक्वत्ति शिक्षाधनुर्वेद सदुदाहरणमा HAHN NEKEHEK *#EYAWWX**#*MEHEKA 而需諾諾諾器端端需諾諾端端樂器器黑米業器 For Private and Personal Use Only