________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी.* INMENEWHENEWH****HENRHMEMENEWHINDHI ततोज्ञातं कारणिकन्यं नमस्यापता रूपकासातो दापितो रूपकसहसमितरो नवलक स्वामिनः कारणिका नामौन्यत्तिकी बुद्धिः नाणत्ति कोपि कस्यापि पाचे सुवर्णपणतं नवलकं निक्षिप्तवान् ततो गतो देशांतरं प्रभते च काले निक्रांते निक्षेपग्राही तस्मान्वबल्लकात् बायसवर्णमयान् पणान् सहीत्वा हीन वर्णकसुवर्णपणान् तावत्ययान् तत्र प्रचिप्तवान् तथैवच स नवलकस्त न सौवित: तत: कतिपयदिनानंतरं स नवलकखामी देशांतरादागतस्तच नवलक तस्य पाचे याचितवान् सोपि नवलकं समर्पयामास परिभावितं तेन मुद्रादिकं तथैव दृष्ट ततो मुद्रा कोटयित्वा यावत्मणान्परिभावयति तावडीनवर्ण कसुवर्णमयान् पश्यति ततो बभूव राजकुले व्यवहार पृष्ट कारणिकैः कः काल: स आसीत् यत्र त्वया नवलको मुक्त इति नवल कस्वामी आइ अमुक इति तत:कारणिकैरुक्तं सचिरंतनकालोऽधुनातनकालकृताच दृश्यन्तेऽमीपणास्ततो मिथ्याभाषौ नूनमेष निक्षेपग्राहीति दण्डितो दापितचे तरस्य ताबत: पणा नितिकारिणिकानामौत्पत्तिकी बुद्धिः भिक्ख ति भिक्षुदाहरणं तद्भावना कोपि कस्यापि भिक्षो: पाखें सुवर्णसहन' निधिप्तवान् कालांतरे च याचते सच भिच्चन प्रयच्छति केवलमद्यकल्पे वाददामीति प्रतारयति ततशण aa तकारा अवलगिता ततस्त: प्रतिपत्र निश्चितं तव दापयिष्यामस्ततो चूत कारारतपट वेषेण सुवर्णचट्टिको ग्टहीत्वा भिक्षसकाशं गताः वदन्ति च वयं चैत्यवंदनायदेशांतरं वियासयो यूयं च परमसत्यता पानमतएताः सुवर्णखोटि का युश्मत्या स्थास्यन्ति एतावति चावसरे पूर्वसंकेतित: सपुरुष भागतो याचतेस्म भिक्षोममर्पय मदीयां स्थापनिकामिति ततो भिक्षूणाभिनवमुच्च मानसुवर्णखुट्टिकालंपटतया समर्पिता तस्य स्थापनिका तस्मै माएता सामहमनाभागी जायेतेति वुद्या तेपि च द्य तकारा: किमपि मिषांतरं कृत्वा खसुवर्ण भुट्टिका स्टहीत्वा गताः द्यूतकाराणामौत्पत्तिकी बुद्धिः चेङगनिहायत्ति चेटकाबालकानिधानंप्रतीति दृष्टांतभावना हौ पुरुषो परस्परं प्रतिपन्नसखि भावावन्यदा कचित्प्रदेशे ताभ्यां निधानमुपलेभे तत:एको मायावी ब्रूते खस्तनदिवसे शुभे नक्षत्रे ग्टहीष्यामो द्वितीयेन च सरलमनस्कतया तथैव प्रतिपत्र 米諾諾諾諾諾米米米米諾諾諾米米米米米器 For Private and Personal Use Only