________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. * बनाकोपि पुमान अतीव धनुर्वेद कुशल: सपरिभ्रमन् एकवेश्वरपुत्रान् विचयितुं प्रावतत तेभ्यश्वेश्वरपुत्र भ्यः प्रभूतं द्रव्यं प्राप्तवान् तत: पित्वादयस्त घां * चिंतमाम प्रभुतमेतस्मै कुमारादत्तवत्तस्तो यदा सौयास्पति तदैनंमारयित्त्वा सर्वग्टहीष्यामि: एतच्च कथमपि तेन नातं ततः स्वबंधनां ग्रामांतरवासिना कथमपि ज्ञापितं भणितञ्च यदाहममुकस्यां रात्रौ नद्यां गोमयपिंडान् प्रक्षेश्यामि भवद्भिस्ते ग्राह्य इति ततस्तथैव प्रतिपन्न ततोद्रव्य या सम्बलिता गोमय *पिंडास्तेनकता आतपेच सोषितास्तेन ईश्वर पुत्रानित्य वाच यथै षास्माकं विधिर्विवक्षित तिथि कणिस्नानमंत्र पुरस्मरं गोमय पिंडानद्या प्रतिष्यं ते इतितरपि यथा गुरवोव्याचक्ष्यते तथेति प्रतिपन्न ततो विवक्षित रात्रौतरीश्वरपुत्रः समं स्नानमंत्र पुरस्कारस्त सर्वे पि गोमय पिंडानद्या प्रक्षिप्तास्तत: समागतो स्टहंतेपि गोमय पिंडानौता बंधुभिः स्वग्रामे ततः कतिपयदिनातिक्रमेतानीश्वर पुत्वान् तेषांपिनादिन् प्रत्य के मुत्कलाव्यात्मानंच वस्न माव * परिग्रंडोपेतं दर्शयन् सर्वजनसमक्ष खग्रामंजगाम पित्रादीभिश्च परिभावितोनास्य पाकिमप्यतीतिनमारित: तस्यौत्पत्तिकी बुद्धि अत्यस स्थति अर्थ शास्त्र अर्थविषयं नौति शास्त्र तत्दृष्टांत भावना कोपि वणिक् तस्वाईपत्न्यौ एकस्याः पुत्रोऽपरावंध्या परंसापि पुत्र सम्यक् पालयति ततः पुत्रोविशेषनाथ * बुध्यते यथेयमे जननीनेयमिति सोपिषणिक सभा-पुत्रो देशांतरमगमत् यत्र समतिस्वामिनस्तीर्थकतो जनाभूमिः तबच गतमात्र एवदिवंगतः सपत्नयोश्च परस्परं कलहोऽभूत् एकाबूते ममैषपु वस्वतोहं टहखामिनो द्वितीया व तेऽहमिति ततो राजकुले व्यवहारोजात: तथापि न निवलति एतच्च भगवति *तीर्थकरे सुमति स्वामिनि गर्भस्थतज्ननन्या मङ्गलादेव्याजन्ने ततः पाकारितेहे अपिते सपत्न्यौ ततोदेव्या प्रतिपादि कतिपय दिनान्तरमे पुत्रोभविष्यति स च हिमधिकढोऽस्या योकपादपस्याधस्तादुपविष्टो युष्माकं व्यवहारच्छत्स्यति तत. एतावन्तकालं यावदविशेषेणाखादतांपिवतामिति ततो न यस्याः पुत्रः साऽचिंतयत् लब्धस्तावदेतावान् काल: पश्चाकिमपि यद्भविष्यति तवजानीमः ततो दृष्टवदनया तया प्रतिपन्न नतो देयाजन्न नैषा पुत्रस्यमातेति 競業業業職業需带涨涨號养器紫羅器能胜养業業基業 EMEHEHERE For Private and Personal Use Only