SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 號器業業器諾諾諾諾諾諾端端提諾米諾器器器業諾米 निमिता द्वितीया च स्टचस्वामिनी तो देव्याऊत्पत्तिकीबुद्धिः इच्छाएमहेति क्वचित् स्त्री तस्या अपिंचत्वमधिगतः सा च हिप्रयुक्त द्रव्य लोके भ्योन लभते तत: पति मिनभणितवतीममदापय लोकेभ्यो धनमिति ततस्ते नोक्तं यदिममभागप्रयच्छसि तयोक्त यदिच्छसि तन्मह्य दद्या इति ततस्तेन लोकेभ्यः सर्व द्रव्यमुद्ग्राहितं तस्यैस्तोकं प्रयच्छति मानेच्छति ततो जातो राजकुलेव्यवहार: तत: कारणिकयंदुदृग्राहितं द्रव्य तत्सर्वमानायितं कृतौ हौ भागौ एकोमहान् द्वितीयोऽल्प इति तत: पृष्टः कारणिकः स पुरुषः कं भागत्वमिच्छसि समाह महांत इति तत: कारगिक रक्षरार्थोविचारितो यदिच्छसि तन्मह्य दद्याइतित्वमिच्छसि महातं भागंततोमहान् भागएतस्या द्वितीयस्तुतवेति कारणिकानामौत्पत्तिकीवुद्धिः सयसहस्पत्ति कोपि परिवाजकस्तस्य रूप्यमयं महाप्रमाणे भाजनंखोरय संशंस च यदेकवारं हणोति तत्मवं तथैवाबधारयति तत: सनिज प्रनागर्वमुद्दहन् सर्वसमक्ष प्रतिज्ञा कृतवान् यो नाम मामपूर्वबावयति तस्मा ददामीदं निजभाजनमिति न च कोष पूर्वबाययित शक्रोति सचियत्किमपि रणोति तत्सर्वमम्वलितं तथैषानुवदति बदतिचाग्रेपीदं मवाश्रुतं कथमन्यथाहमस्खलित भणामीति एतत्सर्वत्र ख्यातिमगमत् तत: केनापि सिङ्घपुवकेणज्ञात प्रतिज्ञन तं प्रत्युक्तमहनपूर्वश्रावयि ष्यामि ततो मिलितोभूयान् लोकोराजसमचं व्यवहारोबभूवतत: सिद्धपुत्रोऽपाठीत् तुभपिया मइपिउद्योधारे अणुणगंसय सहा जइसय पुव दिज्जउ अनसुयं खोरयं देस 1 जित: परिव्राजक: सिद्ध पुत्रस्योत्पत्तिको वुद्धिः तदेवमुक्ता हिरौत्पत्तिको संप्रति वैनयिक्या लक्षणं प्रतिपादयति यपेयालाउभोलोग फलवई विणय समुत्थाहबबुद्धौद्द निमित्त अत्थसत्थेलेहेगणिएयकूवत्रस्म य गहलक्खणगंठी वचन जिणि प्रमाण कस्या करे तेहने वली भ० विनयकरी विड लोक जें इहलोकमोटा अर्थनो फलदायक पग हु ते कहे के बली विनय श्री 柴柴柴柴柴柴米諾羅諾需柴端器作業諾諾器業樂 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy