________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. **EHEK KE ***** * तार्यविशेषाभिमुख मेव तदूई मन्वयव्यतिरेक धर्मान्वेषगांतद्भावोमार्गग्यता तथागवेष्यते अनेनेतिगवेषणं सत अवसङ्गतार्थ विथेषोभिमुखमेव अतिरेकधर्म * त्यागतो अन्वयधर्माध्यासालोचनं तशाबोगवेषणतोततो मुडमुहक्षयोपशम विशेषत: स्वधर्मानुगत कडूनार्थविशेष चिंतनंचंता तत आईक्षयोपशमविशेषात् स्पष्टता महतार्थ विशेषाभिमुषमेव व्यतिरेक धर्मपरित्यागतोऽन्वय धर्मापरित्यागतोऽन्वय धर्माविमर्थनंविमर्ग: सेनई हेति निगम मेकिंतमित्यादि अबश्रोत्रे न्द्रियेणावाय: बोत्रे न्द्रियावाय: श्रोवेद्रियनिमित्त मर्थावग्रहमधिकृत्वयः प्रहत्तोऽपाय: सबोबिन्ट्रियापाय इत्यर्थः एवं शेषा अपिभावनीयाः तम्मणमित्यादिप्राम्वत् अत्रापि सामान्यएकाथिकानिविशेष चिंतायांपुननांगार्थानि तब पावतने ईहातोनिवृत्यापावभावं प्रत्यभिमुखोवर्तते येन बोधपरिणा चिंतावोमंसा सेतंहासेकिंतं अबाएवाएछविहे पस्पत्ततंजहा सोइ दियअवाए चकिव दियअवाएघानिदियत्र पाएविभिनंदियश्रवाए फासिंदियश्रवाए नोईदियनवाए तस्सइमेएगडिया नाणाघोसानाणाकणा पंचनामधिज्जा तं तेक छे अ० तेविशेषे अभिमुख जयब्दादि कजाणोंने विचारणा भारिपेमेसे१ मा तेक्ने विचारे विचचेर ग० ते हनेगवेशेर चिचिंता चिंतये४ वी. विभजे निर्नय रूपविशेषे विचारको निर्णयकर५ मे एले० विचारणाकोर येते किं. केवोकुवामा तेहभो निचयकरमा पानीमा निश्चयकरवा * माछ. तेप्रकार परप्याकल्यात. तेजिम तिमकरके मो. बोवेंद्रीकरी जीवनजीवना शब्दादिकमा तेनानियकरयो१च. चतुरन्द्रीकरीने कपादि कदेख्य के तेहना निश्चयकरवा पा प्राणिन्द्रीकरीने सु० सुगंध दुगंध तेवामनागंध देहनाया निश्चयकर पो३ जि. रसर'द्रीकरीने मधुरादि कवेदवो . * तेइनाम निश्चयकरवा 4 फा• स्प द्रीकरीने शीतादिकमाठस्पनो वेदवो तेवनाम निश्चयकरयो नो मननी विचारणाकरीने सर्ववस्तु नेहनो 業辦湘業講米米米米米諾諾米諾諾米米米諾 *** भाषा For Private and Personal Use Only