SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir - INE नंदी टी वस्या सावनगार: परित्यक्तद्रव्यभावग्टहइत्यर्थ: तस्य प्रशस्त ष्वध्यवसायेषु वर्तमानस्य सर्वधातिरसस्पई केषु देशवातिरसस्पङ्घ केषु देशघातिरसस्पई कतया जातेषु पूर्वोक्त कमेण क्षयोपशमभावतो वधिज्ञानमुपजायते मन: पर्यायचानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि रसस्थाई कानि देशघातीनि भवन्ति तथा स्वाभायात्तच्च नथा स्वाभाव्यं बन्धकाले तथा रूपाणामेव तेषां बन्धनात् तत्तो मनः पर्यवज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यं EE मतितावरणाचक्ष दर्शनावरणांतराय प्रकृतीनां पुनः सर्वधालीनि रसस्पई कानि येन तेन वाध्यवसायेनाध्यवसायानुरूपं देशघातीनि रसस्पई कानि भव न्ति तेषां तथा स्वाभायात्ततो मत्यावरणादौमां सदैव देवघातिनामेव रसस्पई कामामुदयः सदैव चच्चयोपथमः उक्त च पञ्चसंग्रहमलटीकायां मतिश्रुता वरणचक्ष दर्शनावरणांतराय प्रकृतीनां च सदैव देशवातिरसस्पईकानामेवोदयः ततस्तासा सदेवौदविकाधायौपथमिकौ भावाविति कृतं प्रसङ्गन * तं समासमो इत्यादि त दवधिज्ञान समासत: संच पेण षड्विध घट् प्रकारं प्रशतं तद्यथा भानुगामिकमित्वादितिवनच्छन्त' पुरुषमासमंतादनुगच्छ *त्य व शौलमानुगामियानुगाम्यवानुगामिक स्यार्यक: प्रत्यय: अथवामनुगम:प्रयोजनं यत्रतत् भानुगामिक याचनवन् गछन्तमनुगच्छति तदवधिज्ञानमा 卷業業業業業茶業業業影業器警紫米影影業群聚 如那默然器端能繼崇器器米米米米諾諾諾諾器器梁端米米 भाषा आणुगामियं अणाणुगामियं वड्डमाणयं३ हौयमाणयं४ पडिबाईअं५ अपडिवाईयं सेकिंतं पासुगामियश्रोहिनाणं * ज्याछे म एहवा अणगार साधु तेहना व्रतामेका भागाररहित साधुने उ अवधि ग्याम स उपजे तेहना वजी स०समुचय संक्षेपे सामान्यथी छ. * छप्रकारे प०प्ररुप्या तं० तेकहेछ तिमछे आ आणुयामिकते जिहां जाइ तिहां साये आधे तिमजनाणे देखे तेभूमि मकतो भावे तिहां नदेखे अनि * क्षेत्र मावे ज्ञान उपनो तिहांज भावतो वली जाणे देखे अने अन्यखेवसायेन पावे व दिनर प्रतेम्यांममा पर्वायदृष्ट्वथाडू ने अवध्यसाय रूपकरीने हा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy