SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M नंदी टी० तिषु वर्ण्य ते ता अन्धकदृष्णिदशा अथवा अन्धकदृष्णिवक्तव्यता प्रतिपादिका दशा अध्ययनानि अन्धकवृष्णिदशा आरच चूर्गिकृत् अन्धकवङ्गिणोजेकुले अन्धगमहलोवाउ वङ्गिणो भणिया तेसिं चरियं गतीसिज्माणाव जत्यभणिया तावन्हीदसाउदसत्ति अयत्या अभयणावाइत्ति एव माइया इत्यादि कियंति नामग्राहमाख्यातुं शक्यं ते प्रकीर्णकानि ततएवमादीनि चतुरसीति प्रकीर्णकसम्माणि भगवतोऽहतः श्रीक भस्वामिनस्तीर्थकृतस्तथासंख्य यानि प्रकी कसहस्त्राणि-मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणां एतानि च यस्य वावन्ति भवन्ति तस्य तावन्ति प्रधमानुयोगतो गतोवेदितव्यानि तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽईतो वई मानखामिन: इयमनभावना दूभगवत ऋषभस्वामिनचतरसौति सहनसंख्या श्रमणा आसौरन् तत: प्रकीर्णकरूपाणिवाध्ययनानि कालिकोत्कालिकभेदभिन्नानिर्वसंख्यया चतुरशीतिमहसमख्यान्यभवन् कथमितिचेत् उच्यते इत्यत्भगवदईदुपदिष्टंश्रुतमनुस् त्यभगवन्तः श्रमणाविरचयन्ति तन्मय प्रकीर्णकमुच्यते अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशनेन धर्म देशनादिषु ग्रन्थपद्दतिरूपतया भाषते तदपि उसहसामिस्म आइतित्थयरस्मतहासंखिज्जाईपन्नगसहस्साई मझिमगाणंजिणवराणं चउद्दसपन्नगसहस्माणि * सूत्रछे भ०भगवंत अपरिहंत उ०श्रीऋषभनाथ स्वामी जीवता जेसक्तिवंत साधुता तिणना कीधा तेपईन्ना सर्वकालिकसत्वना आल्ने पहिला तीर्थंकर श्रीऋषभदेव आदिस्परने वारे जितरा साधुहुवा तेहना कीधा त तिमइज ससंख्याता पपन्ना समकालिकसूत्र तथा अजितादि जात पाखं ताई संख्यातापयन्ना म. अजितादिक आदिपार्थना अंतले 22 तीर्थंकराने होई जि जिन ते सामान्य केवली तेहना व प्रधान ते तीर्थकरने संख्या तापयन्नाके चो चउदम सहत्रपईचाते कालिकसुत्र भ० भगवंत तेभव अंतकरतां पुरुषव० श्रीवर्द्धमान स्वामीनेबारे अ अथवा ज. जेतीर्थकरने ज० 杰業業器黑熊業諾諾諾諾米粥张業諾米諾需默業業業 KRINEWHEREHENEWHEREINYSTER भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy