________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी* यत्वृत्वमर्थव तस्य धारकं अनेन सदेवाभ्यस्तसूत्वार्थता तस्यावेद्यते तथासंतो यथावस्थिता विद्यमानाभावाः सद्भावासघामुद्भावनाप्रकाशनं सद्भावनातयां तथ्यमविसंवादिनं सद्भावोद्भावना तथ्यमेतेन तस्य सम्यक्प्ररूपकत्वमुक्तमित्व भतं भूतदिनाचार्य शिष्य लोहित्यनामानमहं वंदे अस्थमहत्येत्यादि तत्वमा NEषाभिधेया अर्थाविभाषावार्तकाभिविधेया महार्थास्त धामर्थमहानांखानिरिय अर्थमहार्यचानिस्त एतेन भाषावार्षिकरुपायोगविधीवति पटीयस्व मावेदयति तथासुत्रमणानां विशिष्टमूलोत्तरगुणकलितसंयतानाम पूर्वशास्त्रार्थव्याख्याने दृष्टार्थकथने च निवृत्ति: समाधिर्यस्य सतथा तथा प्रकृत्वाख भावेन मधुरवाचं मधुरगिरं न शिष्वगतमनाक् प्रमादादिरूपकोपहेतुसंपत्तावपि कोपोदयवशतो निष्टुरभाषिणं एतेन शिष्यानुवर्तनायामतिकौशलमाह तथाहिगुणसंपद्योगात् कथंचित्प्रमादिनोपि दृष्ट्वाधर्मानुगते समधुरवचोभिराचार्यासायिष्यवेद्यथा तेषांमन:प्रसादमेवविशिष्टगुणप्रतिपत्त्यभिमुखमश्नुते यनिवा नचं समुणियमुत्तथधारयनिच्च वंदेहलोहिच्च सम्भावुभ्भावणातच ४६अस्थमहत्थखाणिंसु समणवक्वाणक हणनिजाणिं पयएम हरवाणिं पयउपणमामिटूसगणिं४७ तवनियमसच्चसंजम विणयज्जवखंतिमद्दवरयाणं मौलगुण परिजाग्याले नि० सासता पसासता पदार्थ जिणे ते अत्यत पाचारवंत सु० भलीपरे सु. मुत्र पर्थधा धारको नि• मदीवकाले जावजीवल्लगे वीसा स्या नथी व• बली 'बांदुलो लोमित्यनामा पाचार्य ने स० भलीपरे रुता भा० भावपदार्थना पक्षपणकार नि० सदाकाले कथक पर्थम मोटो रहसतथा मोचनो अर्थ ते मोटोके तेहनी खा. खानि तथा प्रथमतोऽर्थ भाषा ते अर्थ भने वार्ता बोलाइ ते महा अर्थ तेनी शाखानि सु० भला सश्रमणनोव० व्याख्यान वाणीना का कथककरणकार निनित्यसदेव तथा निसमाधि कप प प्रकतिने सभाये करीम मीठीवाणी नेशनी 紫紫器業躲業業兼差兼業养業業職業张業兼差器 業来業業辦米諾黑柴米諾諾諾米米米米米米米 दिन For Private and Personal Use Only