________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टीव 器器器器法器器器需諾諾諾諾器器器器器器器张器 तवारिज्ञानात् ततः कर्त भाव संदेह इति संदिग्ध सिहोण्ययं हेतः एतेन यदन्यदपि साधनम वादीई दबादी वेदाध्ययनं सर्वंगुर्बध्ययन पूर्वकं वेदाध्ययन स्वादधुनान वेदाध्ययनवदिति तदपि निरस्तमवसेयं पौरुषेयत्व साधने सर्वस्याप्य पौरुषेयत्व प्रसक्त तथाहि कुमार संभवोध्ययनं सर्वगुव ध्ययनपूर्वक कुमार संभवाध्ययनत्वादि दानौंतन कुमारसंभवाध्ययनवदिति कुमार संभवादी मामध्ययनादिता सिद्दरपौरुषेयं दुर्निवारं न च तेषाम पौरुष्यत्वं स्वयं करणपूर्वकत्वेनापि तदध्ययन स्थभावा देवं वेदाध्ययनमपि किं चित्स्वयं करण पूर्वकमपिभविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः स्यादेतवे दाध्ययन स्वयं करण पूर्वकं न भवति वेदानां स्वयं कर्त मशक्तः तथाचावप्रयोगः पूर्वेषां घेदरचनायामशक्तिः पुरुषत्वादि दनौंत न पुरुषवदिति तदप्ययुक्तमत्वापि हेतो व्यभिचारात् तथाहि भारतादिष्विदानौंतन पुरुषानामयता वपि कस्यचित्यु रुषस्य व्यासादेःशक्ति व्यने एवं वेदविषयेपि संप्रति पुरुषाणां कर्तुं मशक्का वपि कस्य चित्प्राक्तनस्य पुरुष विशेषस्य शक्तिर्भविष्यतीति अपिच यथाग्नि सामन्यन्याचाप्रभवत्व मरणि निर्मथन प्रभवत्वंच परस्यमबाध्यबाधकत्वान्त्रविरुध्धते कोयन विरोधोग्निश्च स्वात्कदाचिदरणिनिर्मथनपूर्वक: कदाचित् ज्यालान्तरपूर्वकच ततो यथायोपि पषिकलतोग्नि ज्वालान्तरपूर्वको नारणिनिर्मथन पूर्वकः पथिकाम्निवादाद्यानंतराग्निवदित्ययं हेतळभिचारी विपक्षे वृत्तिसम्भवात्तथा वेदाध्ययनमपि विपक्षे वृत्तिसम्भवाद्यभिचार्ये च तथाहि वेदाध्ययने ख्यं करणापूर्वकत्वमध्ययनान्तर पूर्वकत्वं च परस्परमवाध्यबाधकत्वादविरुव सतश्च वेदाध्ययनमपि स्थात्किञ्चित्स्वयं करण्यापूर्वकमपौति यदा त्वेवं विशेष्यते यस्तु तथाविधः खयं कृत्वाध्येतुमसमर्थस्तस्य वेदाध्ययनमध्ययनान्तरपूर्वकमिति सदा न कश्चिदोषः यथा याहयोऽग्नि ज्वालाप्रभवो दृष्ट साहश: सर्वोपि ज्वालाप्रभवइति वस्तु वा सर्व वेदाध्ययनमध्ययनान्तरपूर्वकं तथा वमनादिता सिहवेदस्य नापौरुषेयत्वं पथातएवानादितामाबादपौरुषेयत्वसिट्विरिषते नहि डिम्भकपांशु क्रीडादेरपि पुरुषव्यवहारस्थापौरुषेयत्तापत्तिस्तस्थापि पूर्वपूर्वदर्शनप्रवृत्तित्वेनानादित्वात् अपिच स्करपौरुषेयावेदा यदि पुरुषामादिः 諾器諜米業能器需諾諾米諾諾器器端諜業器 For Private and Personal Use Only