________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsul Gyanmandir www.kabatirth.org नंदी टी. 器辈辈業黑幕器器鉴業器器業器装器来業業聚落蒂業 स्था दाध्ययनं चानादि सदष्याय पुरुषस्थाध्ययनान्तरपूर्वक न सिध्यति अध्याययितरभाषाम् नच पुरुषस्य ताखादिकरणग्रामाण्यापाराभावात् स्वयं शब्दा वनंति ततो वेदस्य प्रथमोध्येता कर्तववेदितव्यः अपि च यबस्तु यतकमन्वयव्यतिरेकाभ्यां प्रसिद्ध तज्जातीयमन्यदण्याष्टोतकं ततो हेतोर्भवतीति सम्प्रतीयते यथेन्धनादेको वरिष्टसातसमानखमावो परोप्यष्टोतकः तत्समानहेतुकः सम्प्रतीयते लौकिकेन च शब्देन समानधर्मा सर्वापि वेदिक: गब्द राशिस्ततो लौकिकवह दिकोपि शब्दराशि: पौरुषेयः संप्रतीयतां स्थादेत दिके तु शब्देषु यद्यपि न पुरुषो हेतुस्थापि पौरुषेयाभिमतशब्दसमानाविशिष्ट पदवाक्यरचना भविष्यति ततः कथं तहमानधर्मतामवलोक्य पुरुषहेतुकता तेषामनुमीयते तदेतहालिशजल्पितं पदवाक्यरचना हि यदि हेतुमन्तरेणापी थते तत पाकस्मिकी सा भवेत् ततश्चाकाशादावमि सा सर्वत्र सम्भवेत् पहेतुकस्य देशादिनि यमा योगात् न च मा सर्ववापि सम्भवति तस्मात्पुरुषएव * तस्या हेतुरित्य व वश्यं प्रतिपत्तव्य अन्यच्च पुरुषस्य रागादिपरीतत्वेन यथावस्तु परिचानाभावात्तत्प्रणीतं वाक्यमयथार्थमपि सम्भाव्यते इति शंशय हेत: * पुरुषो कीर्णः स च संथथो पौरुषेयत्वाभ्य पगमेपि वेदवाक्यानांतदवस्थएव तथा हि स्वयं तावत्पुरुषो वेदस्वार्थ नावरुध्यते रागादिपरीतत्वात् नाप्यन्यत: पुरुषान्तरात्तस्थापि रागादिपरीतत्वेन यथा तत्वमपरिज्ञानादय जैमनिश्चिरतरपूर्वकालभावी पटुप्रचः सम्यक्वेदार्थस्य परिज्ञाना सा ततः परिचानमभ दिति नहि सर्वपि पुरुषाः समान प्रज्ञा मेधादिगुणा इति वक्त शक्य सम्प्रत्यपि प्रतिपुरुषं प्रज्ञादेस्तारतम्यस्य दर्शनात् ननु सज्ज मनिः पुरुषो वेदस्वार्थ यथावस्थितमवगच्छतिया ति कुतो नित्रवः प्रमाणेन सम्बादादितिचेत् तत्वतीन्द्रियेष्वर्थेषु न प्रमाणस्थावतारो यथाग्निहोन वनस्य स्वर्गसाधनत्व वयचा तौद्रिया भवेदिव्यावर्णन्ते तत्कथंतत्र सम्बाद अब येष्वर्येष्ववाहयां प्रमाणसम्भवस्ताद्विषये प्रमाणसंवाददर्शनादतीन्द्रियाणामस्थांना स सम्यक परिचा ताभ्य पगम्यते बदयुक्तं रागादिकलुषिततया तस्यातीन्द्रियार्थपरिमानासम्भवादन्यथा सर्वेषामप्यतीन्हियार्थ प्रदर्शिन्य प्रसतिसतसात्क तातीन्द्रियार्थव्याख्या 罪需器諜諜諾諾諾諾諾諾諾諾諾淫羔羊諾諾諾滿謊 For Private and Personal Use Only