SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० HE तता सर्वत्रमागधभाषालक्षणानुमरणा दितव्याः स्थापनामधिकृत्य प्रथममंगमित्यर्थः तथा हौ श्रुतस्कन्धौ अध्ययनसमुदायरूपौ पञ्चविंशतिरध्ययनानि तथा मत्थपरिचालोगविजउसी जमणिज्नसमात्त भावंतिधयविमोहो महापरिनोवहाणमयं एतानि नवाध्ययनानि प्रथमथुतस्कंधे पिंडेसणसज्जिरिया यवत्यपाए सा उग्गइपडिमासत्तमतिकवाय भावणविमुत्ती अत्र सेनरियन्ति शय्याध्ययनमौर्याध्ययनंच वत्यपाएमा वस्न घणाध्ययनं पात्रैषणाध्ययनं च * अनि षोडशाध्ययनानि हितीयश्रुतस्कन्धे एवमेतानि निशीथवर्जानि पञ्चविंशतिर ध्ययनानि भवन्ति तथा पञ्चाशीतिकद्दशनकालाः कथमिति चेत् उच्यते इ अंगस्य श्रुतस्कन्धस्याध्ययनस्योदे यकस्य चैकएवोद्देशनकालः एवं शस्त्रपरि ज्ञायांसप्लोहे शनकाला: लोकविजये षट् शीतोष्णाध्ययने चत्वारः * सम्यताध्ययने च बार लोकसाराष्थयने षधुताध्ययने पञ्चविंशतिमोहाध्य यने अष्टौ महापरिक्षायां सप्तउपधानश्रुते चत्वारः पिंडषणायामेकादशये * * घणाध्ययने वयः ईर्याध्ययने बयः भाषाध्ययने द्वौ वस्त्र षण्णाध्य यने हौ पाबघणाध्य यने द्वौ अवग्रह प्रतिमाध्ययने हौ सप्तसप्ततिकाध्ययनेषु भाव नायामेको विमुक्तावेकच एवमेते सर्व पि पिण्डिताः पक्षानीति भवन्ति यत्र संग्रहगाथा सत्तयकच उचउरोयक पंच अहवसत्तचउरोयएकारत्तियत्ति यदो दोदोदोमुत्त एकएकोय एवं समुद्दशनकाला अपि पञ्चाशीतिर्भावनीयाः तदापदाग्रेण पदपरिमाणेन अष्टादश पदसामाणि इह यत्वार्थीपलब्धिस्तत्पदं पत्र परवाह यथाचार द्वौ श्रुतस्कन्धी पञ्चविंशतिरध्ययनानि पदाग्रेण चाष्टादशपदसहस्राणि ताई यदभणितं नववंभचेरमईच महारसपयसहसाउवेल इति तद्विरुध्य ते अन हि नवब्रह्मचर्याध्ययन मात्रएवाटादशपदसहचप्रमाण पाचारउक्तोस्मि स्वध्ययने श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्थाचा रस्य परिमाण मुक्त अष्टादशपदसहस्राणि पुनः प्रथमश्रुतस्कन्धस्य नवब्रह्मचर्याध्ययनस्य विचित्रार्थ निबहानि हि मूत्राणि भवन्ति अतएवचैषां सम्यम र्थावगमो गुरूपदेशतो भवति नान्यथाचाह चूर्णिकृतदोसुयखंधापणवीस बज्मायणाणिएवं पायारगासहियस्म आयारस्मपमाणंभणियं अट्ठारसपयसह 紫紫紫紫器蓋茶業業業器義器迷蹤器業諾業業影業器業 张器諜諾諾器然狀非諜諜諜諜諜業業辦業需諾諾米米米 55 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy