SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir मंदी टी. समय: चरमसमयादन्यः सर्वोप्यचरमसमयोवावच्छेलेमावस्या प्रथमसमयःसेतं भयौगिमवस्यकेषलनाणं तदेतदयोगिभवस्थकेवलज्ञान मेकिंतमित्यादि पथ किं तत् सिडकेवलज्ञान सिहकेवलज्ञान विविध प्राप्त तद्यथा अनन्तरसिकेवलज्ञानंच परम्परसिह केवलज्ञान' च तत्र न विद्यते अन्तरं समयेन व्यवधान यस मोनन्तरः सचासौ सिहयानन्तरसिंहः मिहत्वप्रथमसमये वर्तमानइत्यर्थः तस्य केवलधानमनन्तरसिंहकेवलज्ञान' च सव्वस्वगतानेकभेद मूचकः तथा विवक्षिते प्रथमसमये य: सिजस्तस्य यो द्वितीयसमयसिद्धः सपरस्तस्थापि बहतीयसमवः सिहः सपरः एवमन्ये पि बाच्याः परेच परचेति पोभायां पृषोदरादय इति परंपरयन्दनिष्पत्तिः परम्परेचते सिहाच परंपरसिडाः विवचितमिहत्वप्रथमसमयानाक हितीयादिष समयेवनन्ता पती ताहा वावहतमाना इत्यर्थः तेषां केवलज्ञान' परम्परसिहकेवलज्ञान' अवापि च शब्दः स्वगतानेकदमचक इशानन्तरसिंहाः सत्यद' 3500 प्ररूपणा * द्रव्यप्रमाण क्षेत्रस्पनाकालांतरभावाल्पबहुत्वरूपेरष्टभिरनुयोगहारैः परम्परसिहाः सत्पदमरूपण्या द्रव्यप्रमाणोन स्पर्थनाकालांतरभावाल्पवासनिक केवलनाणं सेकिंतं सिद्ध केवलनाणं सिह केवलणाणं दविहं पणत्त तंजहा अणंतर सिद्ध केवलनाणंच परंपर सिद्ध केवलनाणं च मेकिंतं अणंतर सिद्ध केवलनाणं अणंतरसिद्ध केवलनाणं पन्नरसविहं परमततं जहातित्थसिद्धार के तिम कहे के अ० प्रथम समय थयो के सिह थवाने प० विनादि अनंसा समय थया के सिह बवाने से लेकेहबोछे कितसिव सिहजेजिणे भाषणो भाषा अर्थसाध्योअथवाघातिक कर्मजिशेखपाव्या अथवासकल कर्मनादाहकतेहिवे सिद्धांनो स्वरूपमाठेबार कहेछे छतापदनौछती वस्तुनौपरुपणानोहारकहीस्ये * नतु आकासकुममवत् ? जीवद्रव्यनो प्रमाण ते एक समय केतला सोझ ते द्रव्यहारर बीजो सिदकिणे क्षेत्र रहे छे ते क्षेत्रहारइ मिहकेतलो क्षेत्वफरसे 業张器器器米諾器梁端端端端端米米諾誤张米諾器端端 器米米器誰器器武器端器端端端装器带樂器諾諾 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy