SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 504 新業諾諾將米諾繼能器器洲諾諾諾器器引器 *वस्थितार्थे प्रकाशना भावतो नाममत्वात् भागमशास्त्रस्य ग्रहणमागमशास्त्रग्रहणं यवुद्धिगुणवक्षमाणः कारणभूतरभिदृष्टं तदेवग्रहणं श्रुतज्ञानस्य * लाभ बवते पूर्वेष विशारदाः विपश्चित: धीराबत परिपालनेस्थिरा कि मुक्त भवति यदेव जिन प्रणीत प्रवचनार्थ परिज्ञानं तदेव परमार्थतः श्रुतज्ञानं न शिव परिणानने * षमिति बुद्धिगुणरतभिरित्यक' ततस्तानेव बुद्विगुणेनाहसरा स इत्यादि पूर्वतावतश्रुश्रूषने विनवयुक्तागुरुवदनारविदाहिनि गच्छदचनं श्रोतुमिच्छति यत्र शंकितं भवति तत्र भूयोपि विनयनम्नतथा वचसा गुरुमन: प्रल्हादयन्ष्टच्छति पृष्ठेच सति यतगुरुः कथयति तत्सम्यक् व्यपक्षेपण परिहारेण सावधान घटणोति श्रुत्वा चार्थरूपतया स्टङ्गाति टहीत्वा चेहने पूर्वापराविरोधेन पर्यालोचति च शब्दः समुच्चयार्थः अपिशब्दः पर्वालोचयन् किं चित्स्वबुड्याउने क्ष्यते इति सूत्वार्थ: तत: पर्यालोचनानंतरंमपोहते एवमेतद्यदिदिष्टमाचार्येण नान्यथेत्य वधारयति ततस्तमर्थ निचितं वचेतसि सम्म त्यभावार्थ सम्यग्धा विदिट्ट वितिसुयनाणलभं तं पुनविसारयाधौरा 3 सुस्मुसद् पडिपुच्छड् मुणेह गिराहय ईहएवावि तत्तो अपोहएवा * भेद कह्या पा० भागमनी विधिना जे सकल श्रुतनी विषयनी व्याप्तिरूप जेमर्यादामीपरुपणारुप जेपरिछेज्न जे तेआचार्यना नयरुप तेबागम तेसिवां तना स. अन्यथास्त्रना अर्थनो ग्र० ग्रहवोछे तेज जेसर्व वुद्धिकरी गु° पाठ गुणो करीने अ० अर्थ वि० विशेषकरी दि० दिठातीर्थ करे वि० वोलिवे * करो कहे तेसु० सर्वजायगतना भावना लाभे? त० तेपु० 14 पूर्वभणवाने विषे वि० पंडितडाहोके धौ० धौर्यने विधेभणीर सु० शिष्य गुरुकहेथी सिद्धांत *लेहणार हुतो मेवाकरे भक्त विनय सहित एकाग्रचित गुरुना मुख वाक्यथीनी कल्वा सांभलवाले एक गुण प० संदेह उपने डते विनयत्य हुतोछे मु० जेगुरु संदेशनो पर्थ संदेश टालवा भणी कहे तेसावधान पणे सांभले गि० बने जेगुरु संदेच टालिवा जे अर्थ कचियो तेरडिपरियो दू० अने तेच 裝業職業养業装需叢灘擺叢叢养养業業帶蓋器業器兼并 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy