SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 养养能需器裝業叢叢叢叢叢叢鬃器鉴業聚點影業整裝業 रयति करोतिच सम्यक्यथोक्त मनुष्टानं यथोक्तानुष्टानमपि श्रुतज्ञानप्राप्तिहेतुः तदावरणकर्मक्षयोपशमनि मत्तत्वातदेवं गुणव्याख्याता:संप्रति यत व पते इत्युक्त तत्र श्रवणवि माह सूयमित्यादि सूकमिति प्रथमतो मूकं हणुयात्किमुक्त भवति प्रथम श्रवणे संयत गावाबनीमासीत्ततोहिती। अक्ोई * कारं दद्यावन्दनं कुर्यादित्यर्थ: तत: टती येबाढकारंकुर्याहाढमेवं एतन्वान्यमिति ततश्चतुर्थश्रवणे तु महोता पूर्वापरसूवाभिप्रायो मनाक्यति प्रच्छं कुर्यात् कथमे तदिति पंचमेमिमांस प्रमाण जिज्ञासां कुर्वादितिभावः षष्टवणे तदुत्तरोत्तरगुणाप्रसंग: पारगमनं चास्यामेवेति ततः सप्तमेश्रवोय विनिष्टागुरु * वदनुसाधते एवं सप्तमे श्रवणे इति भावः एवं तावत् श्रवणविधिकतः संप्रति व्याख्यानमभिधित्व राह सुत्तस्यो इत्यादि प्रथमानुयोगसूवार्थः प्रतिपादन * पर: बल पदण्वकारार्थः सचावधारगो ततो यमर्थः गुरुणा प्रथमनुयोगः सूवार्थाभिधानलक्षण एवं कर्तव्यः माभूप्राथमिकविनेयानां मतिमोर धारेड्करेवा सम्मं 3 मूयंकारंवावा ढक्कारपडिपुच्छवोमंसातत्तो पसंगपरायणंच परिनिसत्तमए 4 सुत्तत्थो वलीर पूर्वपर अविरुव पणु जोर्बु त तिवारे पर तेजे अमर्थ पाचार्य कहे तेमज तहत्तिकरी ग्रहे पणि अन्यथा नही माने तथा तेपर्थ विचारीने निश्चय करे धा० निश्चयार्थ करीनेधारे एतले नवीह मुगुणकापले जे अनुष्टान नेणो विधेकरिवो हु तेसमोकरीने सम्यक प्रकार श्रुतग्यांन पामवानो * अनुष्टान तेजेच्यो शास्त्र वोल्यो तेहषो करे३ मु. पहिल जिवारे शिष्य गुरु कनें पर्थ सांभले तिवारे विनपूर्वक संकुचित शरीर पूर्वक * सूकपणे मौन्य अवलंबित अर्थ अणबोलतोयको सांभले 10 कोई एक बली पवि० संदेह उपज्य छते जे० पूछे एह किमले वी० तेहिल अर्थ होयास्य विचारे विचारणा करे५ त• तिवार पछे सं० तेहनो तत्पर पणे पारगामीथाई तथासं० उत्तर गुणनो प्रसंग होदू प. एहनो पार हो 26 諾諾米諾米諾器光點器器器器米洲器樂器器架墨器素業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy